________________
सङ्घपतिचरितापरनामक
[अध्मः सोऽपि भूपाङ्गभूः श्रुत्वा, विशुद्धः प्रतिबुद्धवान् । नत्वा यतिं गतः प्रष्टुं, पितरौ निश्चितव्रतः ॥ ७९ ॥ पितृभ्यामननुज्ञातस्ततश्चाकृतभोजनः । गत्वा पौषधशालायां, तस्थावस्थानमंहसाम् ॥८ ॥ इभ्यात्मजेन भूभर्तुरादेशाद् दृढधर्मणा । श्राद्धेन बोषितोऽभुत, षष्ठादाचाम्लपारणः ॥८१ ॥ ईदृक्तपःप्रकाशी च, प्राशुकाशी व्रतीव सः । तत्र शुश्रूषितस्नुट्यत्कर्मणा दृढधर्मणा ॥८२ ॥ . अथ द्वादशवर्षान्ते, भावनियूंढसंयमः । विद्युन्मालीति देवोऽभूद् , ब्रह्मलोकेऽद्भुतद्युतिः ॥ ८३ ॥ श्रीवीरः समवासार्षीत् , पुरे राजगृहेऽन्यदा । तदीयपदपद्माली, विद्युन्माली तदाऽभवत् ॥ ८४ ॥ शक्रादिसुरचक्रेषु, काचेष्विव मणिवलन् । अकरोढुष्करं किं किं, देवासौ पूर्वजन्मनि ?. ॥८५ ॥ श्रेणिकक्षोणिकान्तेन, पृष्टः स्पष्टमिति प्रभुः । तद् विद्युन्मालिनः सर्व, पूर्ववृत्तं न्यवेदयत् ॥ ८६.।।
॥ युग्मम् ।। . भविष्यति भुवि स्वामिन् !, कीदृशोऽयमतभ्युतः । । इति पृष्टे नृपेणाऽऽह, पुनस्त्रिभुवनप्रभुः ॥ ८७ ।।. जम्बूस्वामिचरितम् राजन् ! राजगृहेऽत्रैव, ऋषभश्रेष्ठिसूरसौ । जम्बूनामाऽवसर्पिण्यां, भावी चरमकेवली , ॥ ८८ ॥
तद् विद्युन्मालिनः कान्ताश्चतस्रो विनयाऽऽनताः। . . . . . तीर्थेशमिति पप्रच्छुः, काऽस्माकं भाविनी गतिः ?
॥ ८९॥ श्रेष्ठिनां तनुजीभूय, यूयमप्यस्य योषितः । भविष्यथ पुरेऽत्रैव, तदिदं विभुरभ्यधात् ॥९० ॥. : अथ तद्दिवसादेव, स देवः सप्तमेऽहनि। धारिण्या ऋषभश्रेष्ठिपन्याः कुक्षाववातरत् ॥ ९१ ॥ पूर्णैरथ दिनैः श्रेष्ठिप्रिया सुतमसूत सा । आनन्दामृतरोचिष्णुः, सरसीव सरोरुहम् ॥९२ ॥
पुरा च नगरेऽत्रैव, वैभारगिरिकानने । सुधर्मस्वामिन नन्तुं, गताऽभूदृषभप्रिया ॥९३ ॥ सा शुश्राव तदा सिद्धपुत्रं विद्याधरं प्रति । कथ्यमानं गणभृता, ध्रुवं जम्बूविचारणम् ॥९४ ॥ ततो जम्बूविचारान्ते, सा पप्रच्छ गणेश्वरम् । भविष्यति तनूजन्मा, कथं मे ? कथ्यतामिति ॥ ९५ ॥ गणेशं वीक्ष्य सावधप्रश्नतो मौनमास्थितम् । साऽभाषि धारिणी शीलधारिणी सिद्धसूनुना ॥९६ ॥ सति । व्रतिपतिर्नेदं, सावद्यं कथयिष्यति । भवत्यै कथयिष्यामि, सुतार्थमहमप्यदः ॥९७ ॥. . मम वाचा त्वमाचाम्लान्यष्टोत्तरशतं कुरु । पुत्रस्तदन्ते भावी ते, सिंहस्वप्नेन सूचितः । ॥९८ ॥ इत्याकये गृहं गत्वा, सा सर्वे तत् तथा व्यधात् । अपश्यच्चान्यदास्वने, सिंहमुत्सङ्गसङ्गतम् ॥ ९९ ॥ प्रातश्च पत्युराख्याय, वितेने जिनपूजनम् । अथ प्राचीव भाखन्तं, काले सुतमसूत सा ॥१०॥ असौ जम्बूविचारस्य, प्रक्रमे समभूदिति । पितृभ्यां विहितो जम्बूकुमार इति नामतः ॥१०१ ॥
पद्मावती समुद्रस्य, प्रेयसी सुषुवे सुताम् । समुद्रश्रियमुन्मुद्रचन्द्रसान्द्रमुखत्विषम् ॥ १०२॥ . समुद्रदत्तप्रेयस्या, जज्ञे कमलमालया । नन्दनी किल पद्मश्री, पद्मश्रीदस्युलोचना ॥१०३ ॥ पुत्री सागरदत्तस्य, जनिता विजयश्रिया । पद्मसेनेति निश्छद्मसेनेव स्मरभूभुजः ॥ १०४ ॥ . सुता कुबेरदत्तस्य, दयितायां जयश्रियाम् । आसीत् कनकसेनेति, कनकस्पर्धिदीधितिः ॥ १०५॥ . विद्युन्मालिसुरस्यैताश्चतस्रश्चित्तवल्लभाः । गृहेषु श्रेष्ठिनामेषामवतेरुर्दिवच्युताः ॥१०६ ॥ . १ देवोऽसौ खंढा• पाता० ॥ २ मेवमव खंता० ॥'.