________________
६७
सर्गः]
धर्माभ्युदयमहाकाव्यम् । नहानरि गते म्वर्गगनगलनगन मे । नाग नागिलाप्रीतिर धुनाऽतिधुनाति सा ॥५२॥ मन्मनःसहकारम्य, मा गगी धानुकीमुना । अस्ति वा नास्ति वा सामादिदं वद मदनतः ॥ ५३ ॥ तदेवं भवदेवेऽस्मिन् . जल्पा सम्मरम्मरेद्धाया नागिलासल्याः, सूनुः प्राप्तः पुरो बटुः ॥ ५४ ।। जगादायमिदं मानरागन्गि निगन्त्रितः । दक्षिणा गमिप्यामि, गेहमेहि त्वरातुरा ॥५५॥ दुग्धनबालगिगागि, पनन्यं गाजन न्वा । मुक्त श्राद्धानमुदीर्य, यथाऽऽगत्य पियामि तत् ॥ ५६ ॥ वदन्तमित्ववादीन तं, भवदेवो गमिव । भविष्यनि कथ न त्यगिनिलिप्युर्जुगुप्सितः ? ॥ ५७ ॥ भवदेवगुवाचाल. नागिला रिम यगमः । प्रिया नवाई मा वान्ता, तद् भोक्तुं यतसे कुतः? ॥ ५८ ।। मूहागग नवान्द्रागिव मामागनः मग्न । जराजर्जरिनां पय, संमारम्य क सारना? ॥ ५९॥ पतम्निन नियन्तनां, गलिगीताकारणे । द भरापगधीने, गुधा मुगन्ति जन्तवः ॥६० ।। विसं गाम सीमागगया माग गन्यमाः । न व्याधुटा टिगेय, गुरु भज कुरु व्रतम् ॥ ६१॥
नि प्रबोधिनः मीनी, नागिलाया गिरा चिरात् ।
माधु माश्विनि न भुया, साधु, गरि ग्यादयान बालोन्य नद गुगेग्ने, नदुमंगल ग्यमान । गेनामनिष्ट मोधर्म, प्रगाभिर्मासुरः सुरः ॥ ६३ ॥
क्षेत्र महाविदेोऽय, विनय पुष्फलाभिषेविश विधानिये पुण्डरीकिण्यांपुरि चक्रिणः ।। ६४ ॥ पल्या यशोधराम्याग वनदनन्य नन्दनः । नासा सागरदनोऽगद , भवदत्तो दिवभ्युनः ।। ६५॥
॥ युग्मम् ।। अथ पिना परिवाहीन्याः कन्याः सहमाः । पुत्रः गद्गद्रोहकरिणा परिणायितः ॥६६॥ मगमन्तान गर्ग नाभि, मीटन गगानगर्वगी। गर्निगहिरिव म्पतिः, बैगोंगफलकर्मभिः ॥ ६७ ॥ एकदाऽनेकदारान्तर्यनी गन्दिरमनि । शितोऽन्तरिक मोऽद्रासीत्, स्वर्णवणं पयोमुचम् ॥ ६८ ॥ नमाकान्तनमध, निमाशिमोना । पश्यन् गेगिव म्गेरसमाज. समजायत ॥६९॥ क्षणाद वानीदते धागार विशुरनां गते । भावेषु गहरीगाचं, कुमारः म व्यचारयत् ॥७० ॥ प्रतिबुद्धः म्यय बुद्धता, मनं जमात मागाह । नतः सागरदत्तोऽयं, मूरेग्मृतसागरात् ॥७१ ॥ कृपाणतीवनात्रमनायतन तन तत् । शानगवधि ज्ञानमवधिग्व्याति विक्षता ॥७२ ॥
नत्रैव विजये वीनगोकानामनि पराने । भवदेवोऽभवश्युत्वा, दिवः शिव इति श्रुतः ॥ ७ ॥ पुत्रः पद्मरथम्यायो, बनमालाममगायः । कुमारः मुकुगाराभिः, कुमारीभिर्विवाहितः ।।७४ ॥
॥ युग्मम् ॥ स्थितः सद महेलाभिः, मोऽन्यदा सदनोपरि । नासा कामसमृद्धस्य, सार्थवाहस्य वेश्मनि ॥ ७५ ॥ मुनि सागरदत्चान्यगातमिदं विलोकयन् । स्वर्णवृष्टिं मुरै मृष्टां, दृष्ट्या हृष्टोऽभवत् तदा ॥७६ ।।
॥ युग्मम् ।। अथ स्थानगतं पापैतारणं कृतपारणम् । गत्वा नत्वा मुनि राजाजोऽन्ते समुपाविशत् ॥७७ ।। . . ततोऽसौ देशनां तेने, मुनिर्गानेभकेगरी । सर्वास्तथा कथाः पूर्वजन्मजाता न्यवेदयत् ॥७८ ॥
१ स्यासौ, वन गना० पाना० ॥ २ क्ष व्यलोकयत् यता० ॥ ३ स्थाने गतं पाता० ॥ ४ पवारणं संता० ॥