________________
सङ्घपतिचरितापरनामकं
ननान्मत्वेति तत्त्वज्ञः, किङ्कर्तव्यतया जडः । मन्दमन्दममन्दश्रीर्निजं धाम जगाम सः अब्जखण्डं त्रियामार्तं, मार्तण्ड इव दूरतः । स्वजनं स्मेरयन्नग्रे, शमभूः समभूत् ततः ते तुहेतुममं पुण्यनैपुण्यस्य मुनिं जनाः । नमश्चक्रुर्निचक्रुश्च, दुरितं स्फुरितोद्यमाः मुनिना धर्मलाभोऽथ, निर्मलाभो विनिर्ममे । तेषां तमस्ततिच्छेदी, दिशामिव निशाधवः अस्ति मे गुरुरासन्नग्रामे सन्नतमाः शमी । भोक्तव्यं तत्र गत्वेति, स जगाद जनं मुनिः तदाऽऽशु प्राशुकान्नेन, स यतिः प्रतिलाभितः । उत्सुकस्तैः सदाचारसहकारशुकैः स्वकैः नागिलायाः किलाssयाम - रम्याक्ष्या वक्षसि स्वयम् । तन्वानो मण्डनं तन्व्याः, सम्पूर्णाखिलभूषणम्
६६
[ अष्टमः
॥ २३ ॥ .
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥
न
२७ ॥
॥ २८ ॥
।। २९ ।।
॥ ३० ॥
बन्धुमागतमाकर्ण्य, वधूं मुक्त्वाऽर्धमण्डिताम् । द्विपो वल्लीरिव सखीरवधूयाग्रतो गताः स्फूर्तिमन्तर्वहन् धर्मं, मूर्तिमन्तमिवाग्रजम् । भवदेवो जवादेव, जगाम च ननाम च ॥ विशेषकम् ॥
॥
३१ ॥
॥ ३२ ॥
॥
३३ ॥
॥ ३५ ॥
॥ ३७ ॥
सर्पिषः कल्पनीयस्य, पात्रं भ्रात्राऽर्पितं करे । प्रस्थानकं व्रतस्येव भवदेवः सुधीर्दधौ प्रचचाल स चालस्यमुक्तो मुनिमतल्लिका | अस्तोकबन्धुलोकेन, परितः परिवारितः दूरतो वलितास्तस्य, नत्वा नत्वा च बान्धवाः । समीरे सम्मुखे सिन्धुप्रवाहस्येव वीचयः ॥ ३४ ॥ वाल्यक्क्रीडादिवार्ताभिरनार्ताभिः प्रवर्तकम् । धृताज्यभाजनः साधुमनुजस्त्वनुजग्मिवान् आनिनाय भवान् वन्धुं मानिनायक ! दीक्षितुम् ? । इत्यथ व्रतिभिः पृष्टः, प्राप साधुर्गुरोः पुरः ॥ ३६ ॥ प्रणम्य रम्यचारित्ररत्नरत्नाकरं गुरुम् । मुनिर्न्यवेदयद् बन्धुं, समायातं त्रताय तम् सत्यमित्यथ पृष्टोऽसौ, भचदेवोऽपि सूरिभिः । ज्यायानृषिर्नृपाभाषी, मा भूदित्यन्वमंस्त तत् ॥ ३८ ॥ ततः स्ववन्धुसम्बन्धवन्धनावद्धचेतसः । नागिलागुणरक्तस्य, तस्य दीक्षां ददौ गुरुः भवदत्तप्रयुक्तेन, नियुक्तो गुरुणा स्वयम् । एकेन मुनिना सार्क, ग्राममन्यं जगाम सः अद्यापि भवदेवोऽयं, नायातीति समागताः । बन्धवो भवदत्तेन, साक्षाद् गत इतीरिताः बन्धूपरोधरुद्धात्मा, भवदेवो व्रते स्थितः । नित्यं ध्यायति चित्तेन, नागदत्तसुतां तु ताम् कालेन सुचिरेणाथ, शुचिरेणाङ्कवन्मुनिः । तपस्तपनपूर्वाद्विर्भवदत्तो दिवं ययौ
॥ ३९ ॥
॥ ४० ॥
॥ ४१ ॥
॥
४२ ॥
॥ ४३ ॥
४४ ॥
४५ ॥
अकुर्वता व्रतादीनि, आतरि स्वर्गयातरि । अलागि नागिलाध्याने, भवदेवेन तेन तु अथ सुप्तां मुनिश्रेणीं, निशि मुक्त्वाऽब्जिनीमिव । स भृङ्ग इव गन्ताऽभूत् कान्तां कैरविणीमिव अथ श्ऋथगुणग्रामः, सुग्रामग्रामसीमनि । गत्वाऽसौ मण्डपाहूतशैत्ये चैत्ये स्थितः क्वचित् आययौ वृद्धया साकमेकया सविवेक्रया । तदत्र काऽपि कामद्रुवात्या कात्यायनी पुरः एतां श्वेताम्बरोऽपृच्छत्, रेवत्यार्यवतोः कथाम् । तौ प्रमीतौ ततः श्रुत्वा सोऽपृच्छन्नागिलाकथाम् स्वयं सा नागिला चित्ते, भवदेवं विचार्य तम् । पप्रच्छ भवदेवोऽसि, नागिलाजानिरित्यमुम् ॥ ४९ ॥ एप प्रियाविशेषोत्कस्तदाऽऽह स्मरदाहवान् । भवत्या भवदेवोऽहं भद्रे । कथमवोधिषि ॥ ५० ॥ सद्मनश्छद्मना नीत्वा, पुराऽहं ग्राहितो व्रतम् । श्रात्रा मात्राधिकप्रीतिर्ना गिलावशगोऽपि सन् ॥ ५१ ॥ १ बन्धवः पाता० ॥ २ पृष्टेऽसौ संता० ॥
1182 11
॥
॥
॥
४६ ॥
॥ ४७ ॥