________________
अष्टमः सर्गः।
जितचिन्तामणिप्रायरलसम्भववैभवम् । जयत्यमेयमाहात्म्यं, ब्रह्मचर्यमयं महः ॥ १ ॥ तदेतद् दुरितध्वान्तवन्धविध्वंसनौषधम् । त्रैधं समिद्धमाधेयं, श्रीजम्बूस्वामिना यथा ॥२॥ जम्बूस्वामिपूर्वभवचरितम्
मगधोऽध्वगधोरण्याः, श्रान्तिहर्ता श्रियः पदम् । अस्ति त्रिविष्टपादेशो, देशो भूखण्डमण्डनम् ॥ ३ ॥ छायोच्छेदितसन्तापाः, स्फुरच्छत्राद्भुतश्रियः । भूपरूपा बभुयंत्र, तरवः सरवद्विजाः ॥ ४ ॥ यस्मिन् हरन्ति पर्यन्तहरितः सरितः सदा । भूमेः श्यामांशुकस्यूतप्रान्तकान्तदुकूलताम् ॥ ५ ॥ ग्रीष्मेऽपि वारि यच्छन्तो, महिषैः स्थानपूरुषैः । यस्मिन्नदुर्न दुर्भिक्षमम्भसां जातुचिद् घनाः ॥ ६ ॥ काष्ठासु दशसु प्रामः, सुग्राम इति विश्रुतः । तदन्तर्विद्यते हृद्यविद्यतेजस्विपूरुषः ॥ ७ ॥ यलक्ष्मीलेखया शेष-लेखपुर्यों विनिर्जिते । स्थानं निम्नं च शून्यं च, जग्मतुर्लज्जिते ध्रुवम् , ॥ ८ ॥ . राष्ट्रकूटान्वयः श्रीमानार्यवानार्यवागभूत् । तत्राद्रिकूटतुल्यान्नकूटः कौटुम्विकाग्रणीः ॥९॥
तस्याजनि गुणैर्वर्या, मर्यादाजलधेर्वधूः । जाहवीशुभ्रनीरेव, रेवती शीलशालिनी ॥१०॥ एतयोर्भवदत्तश्च, भवदेवश्च विश्रुतौ । अभूतां निहताशर्मधर्मकर्मयुतौ सुतौ
॥ ११॥ इभ्यः सुस्थितसूरिभ्यः, स्वैरं वैराग्यतोऽन्यदा । भवदत्तो निजगृहे, निःस्पृहो जगृहे व्रतम् ॥ १२ ॥ अनुसूरिपदद्वन्द्वमथासौ पृथिवीतले । बभ्राम प्रामकाश्मानमश्मसारवदन्वहम् ॥ १३ ॥ एकदाऽऽत्मद्वितीयः सत्सूरीनापृच्छय कश्चन । निजग्रामे जगामेच्छन् , वन्धुं व्रतयितुं व्रती ॥ १४ ॥ साधुः पाणिग्रहारम्भग्रहिलेन कनीयसा । न वीक्षितोऽप्यसौ हर्षप्रकर्षान्धेन वन्धुना ॥ १५ ॥ कनिष्ठमथ धिक्कुर्वन् , गुर्वन्तिकमगान्मुनिः । विलक्षो रविलक्षोरुतपस्तेजास्तनोतु किम् ? ॥ १६ ॥
गुरोः पुरो मुनौ तस्मिन्, तत् तथ्यं कथयत्यथ । भवदत्तोऽवदत् तोपिन् !, धिक् ! तत्कठिनतामिति ।
॥ १७॥ तदोचे मुनिनाऽन्येन, भवदत्तो वदन्नदः । भ्राताऽस्य कठिनस्त्वं तन्मृदुं दीक्षय सोदरम् ॥१८॥ सन्धासन्धानतोऽभाषि, भवदत्तेन तन्मुदा । इदं वुध ! विधातव्यं, गुरौ भगधगामिनि ॥ १९ ॥ विहरन् मिहिरश्रीको, देशाद् देशान्तरं क्रमात् । अगमन्मगधान् सूरिनभोभागानिवामलान् ॥ २० ॥
स्वग्रामं भवदत्तोऽथ, ययावेको गुरोगिरा | भयाय नासहायत्वं, सिंहस्येव महामुनेः ॥२१॥ "नागिलां वासुकीजाने गदत्तस्य नन्दनीम् । कनीयान् भवदेवोऽये, पाणौ जग्राह साग्रहः ॥ २२ ॥
१ण्डभूषणम् खैता. पाता० ॥ २ भजन्ति खंता० पाता. ॥ ३ 'यस्तेज पाता० ॥ • ४ भाव वता० ॥ ५ सन्, सू° खंता० ॥