________________
पञ्चमः सर्गः ।
इतश्च सत्त्वावष्टम्भनिस्तरङ्गीकृताकृतिः । तस्थौ बाहुबलियानवद्धनिश्चलनिश्चयः ततः क्षमाभृतां नाथे, तत्र त्रैलोक्यजित्वरे । क्रुधा हैमनवातास्त्रं, हिमालय इवामुचत् ॥२॥ ज्वलद्ध्यानानलध्वस्तजाड्यज्वरविजृम्भिते । तस्मिन् हेमन्तमाहात्म्य, तदेतन्मोघतां गतम् ॥३॥ स्वनामधेयचौराणां, तपसां वासदायिनः । बाधामाधातुमेतस्य, माघमासः समासदत्
लोहं वजे खलः साधौ, ग्रीष्मकाल इवोदधौ ।
दधौ तपोनिधौ तस्मिन् , शिशिरः फल्गु बल्गितम् चक्रिणाऽप्यजितं बाहुबलिं जेतुमिवोत्सुकः । पुष्पमासं पुरश्चक्रे, पुष्पेषुस्त्रिजगजयी ॥६॥ भ्रमझमरधूमाव्यैः, किंशुका-ऽशोक-चम्पकैः । मधुः कुसुमबाणस्य, ज्वलनास्त्रनिभैर्वभौ ॥७॥ जितमोहमहीनाथे, तस्मिन् मथितमन्मथे । मधोः किं नाम कुर्वन्तु, सायकाः शीर्णनायकाः ॥ ८॥
अजितेऽथ स्मरेणास्मिन् , मुनौ चैक्रिविजित्वरे ।
भीष्मो ग्रीष्मो दयाश्चक्रे, चक्रबन्धुः पराक्रमम् करानथ किरत्यकें, खादिराङ्गारदारुणान् । अभूदु बावलिः कामं, प्रशमामृतवारिदः ॥१०॥ जगज्जनानुरागेण, स्फूर्जतेव समन्ततः । मुनिरासीत् किलाऽऽताम्रो, न पुनस्तपनातपात् ॥ ११ ॥ पश्यन्नस्य तपस्तीत्रमानेयास्त्रमिवोदितम् । रविरुल्लासयामास, जलदास्त्रं तपात्यये ॥ १२ ॥ चक्रिदण्डनिपातं यस्तृणायापि न मन्यते । प्रभवन्तु कुतस्तस्मिन् , धारादण्डाः पयोमुचाम् ॥ १३ ॥ ऊढप्रतिज्ञामारोऽयं, न वोढुं शक्यते मया । इतीव पन्नगेन्द्रेण, प्रेरिताः फणिनां गणाः ॥१४ ॥ रसातलोद्भताः श्यामाः, कुटिलैंभ्रान्तिशालिनः । दधुः सर्वानमुल्लास्य, तं लताततिकैतवात् ॥ १५ ॥
॥ युग्मम् ॥ शिलीमुखगणैर्वाणासनान्तर्विनियोजितैः । तस्य क्षोभाय संरम्भमथाऽऽरेभे धनात्ययः ॥ १६ ॥ अथ सत्त्वाद्भुतेनास्य, जलैरप्यमलाशयैः । अहासि शरदि प्रीतैर्विकस्वरमुखाम्बुजैः ॥ १७ ॥ शुक्लध्यानेऽमुनाऽऽरव्धे, भ्रष्टकेकिच्छदच्छलात् । शेषध्यानमहांसीव, महीपीठे शुचाऽलुठत् ॥ १८ ॥ मुनेर्यशः-प्रतापाभ्यामिव नैर्मल्यमर्जितम् । क्रमादम्बुदमुक्तेन्दु-भानुमन्मण्डलच्छलात् ॥ १९ ॥ अथ सम्प्रेषिते ब्राह्मी-सुन्दयौँ नाभिसूनुना । ज्ञानाधीगप्रवेशार्हतन्मनःसौधशुद्धये ॥२०॥ कुञ्जरादुत्तर भातर् !, वाच्यमेतदिति प्रभुः । शिक्षा ददौ तयोर्यान्त्योनिश्रीकृष्टिमन्त्रवत् ॥२१॥ स्थानं तदथ ते याते, न मुनीशमपश्यताम् । दृष्टो गुल्मस्तु वल्लीनां, सोच्छ्वासः पुरुषाकृतिः ॥ २२ ॥ तत्र सम्भाव्य तं ताभ्यामुक्तां शुश्राव तां गिरम् । पार्श्वस्थगुप्तकैवल्यलक्ष्मीकर्णेजपा मुनिः ॥ २३ ॥
१ लद्धनाघनध्वस्त खंता॥२चक्रवि खंता० पाता० ॥ ३ वारिधिः बना. " ४ला भ्रा खंता॥