________________
सङ्घपतिचरितापरनामकं,
[ चतुर्थः सर्गः
?
1
तं तथास्थितमालोक्य, बान्धवं वसुधाधवः । विषण्णः कर्मणा स्वेन, बाष्पाविलविलोचनः ॥ ३८४ ॥ धिगेतचक्रवर्तित्वं बन्धुभिर्विरहो यतः । किं तेन काञ्चनेनापि येनाऽऽशु त्रुटति श्रुतिः १ ॥ ३८५ ॥ मुन्ये धन्यमहं काकं, साकं यः स्वजनैर्निजैः । अप्यल्पां बलिमादत्ते, नात्मानं त्यक्तवान्धवम् ॥ ३८६ ॥ या निनैर्बन्धुभिः सोकं, संविभज्य न भुज्यते । पुंसः श्रियमिमां मेने, विधिर्व्याधिमिव व्यधात् ॥ ३८७ ॥ इति ध्यायन् विषण्णात्मा, बन्धुमध्यात्मबन्धुरम् । निपत्य पादयोश्चक्री, निजगाद सगद्गदम् ॥ ३८८ ॥ सूनुस्त्वमेव तातस्य, नाहं हतकविक्रमः । वध्ये मयि दयालुर्यः, शमं सोम । समासदः ॥ ३८९ ॥ हतकोऽहं पुरा मुक्तः, समद्यैरपि बन्धुभिः । एकं त्वमपि मुञ्चन् मां, तात ! मा कृपणं कृथाः ॥ तात ! राज्यमिदं पातु, ताततुल्यगुणो भवान् । चक्रवर्त्यपि वर्तिष्ये, तवाहं वाहनोपमः स्वचेष्टिताग्निसन्तप्ते, मुञ्च वागमृतच्छटाम् । मयि प्रलपति भ्रातर !, देयाकर! दयां कुरु ॥ वदन्निति नतश्चक्री, सचिवैरुच्यते स्म सः । नाथ ! बाहुबलिः सोऽयं, न वक्ता निश्चितत्रतः ॥ इति तद्वचनैश्चक्री, जानन् बान्धवनिश्चयम् । उन्मुखः साश्रुदृक् पादन्यस्तहस्तोऽवदत् पुनः न चेद्दास्यसि तन्मादा, वाचं वाचंयमाग्रणीः । । किं प्रसन्नाक्षिदानेऽपि, काऽपि स्यादवकीर्णता ?
३९० ॥
॥
३९९ ॥
३९२ ॥
॥
# S
॥ ३९५ ॥
अथ तुष्टिसुधावृष्ट्या, दृष्ट्या किञ्चिन्मुनीश्वरः । अपश्यद् भरतं हर्षोदञ्चिरोमाञ्चकञ्चुकम् ॥ ३९६ ॥ अथ नेत्राम्बुसम्पातनिधतौ शमिनः क्रमौ । केशपाशेन सम्मार्ज्य, निर्ययौ भरतेश्वरः ॥ ३९७ ॥ ततः सोमयशाः सोमयशा बाहुबलेः सुतः । स्वयं तक्षशिलाराज्ये, भरतेनाभ्यषिच्यत ॥ ३९८ ॥ ततः समं समग्रेण, बलेन बलिनांवरः । ययावयोध्यां चक्रं च विवेशायुधश्
॥ ३९९ ॥
५०
1
इति जितपुरुहूतः पुण्यसंहूतसम्प
2 #1
त्परिचयचयभास्वद्भाग्यसौभाग्यलक्ष्मीः ।
अनिलचलितचेलोत्सेधमेध्यामयोध्या
मविशदविशदात्मा बन्धुभिर्विप्रयोगात्
॥ ४०० ॥
॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनानि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीभरतदिग्विजयबाहुबलिव्रतवर्णनो नाम चतुर्थः सर्गः समाप्तः ||
त्रिजगति यशसस्ते तस्य विस्तारभाजः, ' कथमिव महिमानं ब्रूमहे वस्तुपाल !! | सपदि यदनुभावस्फारितस्फीतमूर्ति
विधुरगिलदरातिं राहुमाहुस्तमङ्कम् ॥ १ ॥ ॥ ग्रन्थाग्रम् ४०४ ॥ उभयम् १३४९ ॥
1
{1
३९३ ॥
३९४ ॥
१ सार्धं, सें° खंता० पाता० ॥ २ दद्याङ्कुर ! पाता० ॥ ३°म् १३३७ पाता• ॥