________________
सङ्घपतिचरितापरनामकं , ___ चतुर्थः इत्युक्त्वाऽवस्थिते राशि, दूतः सद्भूतमब्रवीत् । कस्तस्य कुशलप्रश्नः?, कुशलं जगतोऽपि यः ॥ २०३.॥ कस्तस्मिन् सैन्यलेशेऽपि, देशे चाकुशलक्रमः । यस्मिन् सुरकृतोपास्तिः, शास्तिकृद् बान्धवस्तव ॥२०४॥ तिष्ठेत पुरतः कश्चिद्, दिग्जैत्रे तत्र शात्रवः? । अर्के विक्रामति ध्वान्तविक्रमः क्रमतां कुतः ॥ २०५ ॥ अनेकैः सममेकाऽपि, नानादेशनिवेशिभिः । तस्याज्ञा मान्यते मूर्ध्नि, विधेरिच्छेव जन्मिमिः ॥ २०६॥ भूभुजस्तस्य षाडण्योपाय-शक्तित्रयादयः । फलन्ति चिन्तितैरथैः, साक्षात् कल्पद्रुमा इव ॥ २०७॥ निर्बाधमेव सेवन्ते, पुरुषार्थास्त्रयोऽपि तम् । विभागा इव सन्ध्यायाः, दिवसं भास्वरोदयम् ॥ २०८॥ नृपैालाटिकीभूतैः, सेवितोऽपि परैः परम् । न मोदते स दूरस्थानपश्यन्ननुजान् निजान् ॥ २.०९ ।। सत्यामपि स्यान्नो यस्यां, बान्धवानां विलोकनम् । श्रियं सारामिमां कारानुकारांगणयत्ययम् ॥ २१०॥ विजित्य जगतीमस्य, विनीतायामुपेयुषः । सम्बन्धिभिः सुहृद्भिश्च, चक्रे चक्रिपदोत्सवः ॥ २११ ॥ तवाग्रजन्मनस्तस्मिन्नुत्सवे पृथिवीमुजः । लक्ष्मी-जीवितरक्षार्थ, के स्वयं न समाययुः ॥२१२ ॥ अनायातानयं ज्ञात्वा, महे द्वादशवार्षिके । किलाऽऽकारयितुं भ्रातृन् , प्रेषयामास पूरुषान् ॥ २१३ ॥ विकल्प्यानल्पसङ्कल्पाः, किमप्येते सुमेधसः । आगत्य तातपादान्ते, दान्तात्मानो व्रतं व्यधुः ॥ २१४ ॥ तदयं तद्वियोगार्तिगर्तसम्पातकातरः । समागत्य समुद्धर्तु, साम्प्रतं तव साम्प्रतम् ॥२१५॥ यद्यपि भ्रातृभावेन, त्वं पुरा न समागमः । वक्त्यन्यथा तथाऽप्येष, सर्वथा दुर्मुखो जनः ॥ २१६ ॥ तत् स्वयं हर्षसोत्कर्षदृष्टिपीयूषवृष्टिभिः । द्विजिह्वप्रभवद्दोषमोषः कर्तुं तवोचितः ॥२१७ ॥ स खयं दान-सम्मानपूरितार्थिमनोरथः । त्वत्प्रणामान्न नामान्यज्जगन्मान्यः समीहते ॥२१८ ॥' धीरान चित्ते वित्तेष्टं, चेष्टन्ते किन्तु तेजसे । मुक्तापसिधिया हन्ति, सिंहः किं हस्तिमस्तकम् ? ॥ २१९ ।। भ्राता ममायं भूभर्ता, मास्म भूरिति निर्भयः । राज्ञामाज्ञाधनानां हि, ज्ञातेयं क्वोपयुज्यते ॥ २२० ॥ समन्युरथ तं वीरंमन्यस्त्वमवमन्यसे । भासि भास्वति तत् तस्मिन्नुद्यत्खद्योतपोतवत् ॥ २२१ ।। पुत्रस्त्वमपि नाभेयप्रभोर्भरतवत् ततः । कुलप्रभुरसि स्वामिन् !, हितं जल्पामि तत् तव ॥ २२२ ॥ करालगरलः सर्पः, पावकः पवनोद्धतः । प्रभुः प्रौढप्रतापश्च, विश्वास्या न प्रयोऽप्यमी ॥२२३ ॥ जीवितव्येन राज्येन, कार्य तद् विद्यते यदि । तदा रक्षौषधं मूर्ध्नि, धार्यतां भ्रातृशासनम् ॥ २२४ ॥ नित्यं वितन्यते यत्र, सेवा देवा-ऽसुरैरपि । भवतो महँमात्रस्य, सेवायां तत्र का त्रपा ? ॥ २२५ ॥ ___ एवं वदति दूतेऽन्न, सुनन्दानन्दनः स्वयम् । बाहुं विलोकयामास, रोमाञ्चकवचाश्चितम् ॥ २२६ ॥ अवोचदधरज्योतिर्मिश्रदन्तांशुदम्भतः । कोपपाटलितां साक्षादिव वाचं घराधवः ॥२२७ ॥ ज़्यायानयं मम भ्राता, यदीच्छति समागमम् । युक्तं यदेष तातस्य, तुल्यः पूज्यो हि सर्वथा ॥ २२८॥ युक्तं तदपि यत् प्रेषीत् , प्रभुस्ते भरतेश्वर । आकारणानि बन्धूनां, गुरोः कृत्यमिदं यतः ॥ २२९ ॥ तेषु तातानुयातेषु, स्वयं यत्त्वेष ते विभुः । तेषां राज्यानि जग्राह, स्नेहोऽयं दून ! नूतनः ॥ २३० ॥ कनिष्ठुर्विजितो ज्येष्ठः, प्रवादो मास्म भूदयम् । इत्यन्वगुरमी तातं, जितकाशी तदेष किम् ? ॥ २३१ ॥ त्वद्भर्ता भरतक्षेत्रं, जित्वा तन्मां विरोधयन् । निष्पन्नं हेम नागेन, नियतं दूषयत्ययम् .. ॥.२३२ ॥
१शे च, देशे खंता० पाता० ॥ २ शनिवासिभिः खंता ॥ ३ नाऽऽमो पाता० ॥: ४ क्रिमहोत्सखंता० ॥ ५ विकल्प्यानेकसङ्कल्पान् , किमप्येते खता० । विकल्पानल्पसङ्कल्पान, . विकल्पेते सुमें पाता० ॥ ६ 'नोद्धरः। प्रभुः खता० पाता० ॥ . . . . . . . . . :