SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सर्गः] . धर्माभ्युदयमहाकाव्यम् । . सिंहलान् सिंहतुल्यौजा, बर्बरान् गर्वपर्वतः । यवनान् यवनाश्वश्रीः, कालः कालमुखान् रणे ॥ ५७ ॥ अपरानपि राजश्रीजनको योनकादिकान् । पराजिग्ये सुखेनैव, सुषेणध्वजिनीपतिः ॥ ५८ ॥ ॥ युग्मम् ॥ जित्वेति सिन्धुमुत्तीर्य, कीर्यमाणयशा जनैः । चक्रिणो ढौकयाञ्चक्रे, तद्दण्डान् दण्डनायकः ॥ ५९ ।। तत्तमिश्रागुहाद्वारकपाटोद्धाटनाय सः । आदिष्टश्चक्रिणा चक्रे, गत्वा तत्राष्टमं तपः ॥६॥ कृतमालाभिघं देवमथोद्दिश्य चमूपतिः । तमिश्राकन्दरद्वारि, वितेनेऽष्टाहिकामहं ॥६१ ॥ हयारूढः प्रणम्याथ, कपाटे कन्दरामुखे । जघान दण्डरलेन, करेणेव तमोऽशुमान् ॥६२ ॥ कपाटे अपि ते सयो, दण्डघातेन रंहसा । पश्चादभूतां वीरस्य, पक्षद्वयवले इव ॥६३ ॥ वाजिनं विनिवाथ, प्रतिलोमं चमूपतिः । राज्ञे विज्ञपयामास, कपाटोद्घाटनक्रियाम् ॥६४ ॥ सिन्धुरस्कन्धमारूढः, पुरतो भरतेश्वरः । मणिरत्नं समारोप्य, तमःशमनहेतवे ॥६५॥ प्रविवेश गुहागर्म, समं निजचमूचरैः । तारकानिकरैः साकमभ्रान्तरिव चन्द्रमाः ॥ ६६ ॥ युग्मम् ॥ मागें चैकोनपञ्चाशनमण्डलानि चकार सः । लोकालोकाय काकिण्या, वाम-दक्षिणपक्षयोः ॥६७ ॥ उन्मनां च निमनां च, नद्यौ वीक्षितवानथ । तरत्यश्माऽपि पूर्वस्यां, नान्यस्यां तूलमप्यहो! ॥ ६८॥ बद्धया वर्धकेर्बुद्ध्या, पद्यया सोऽनवद्यया । समुत्ततार ते नद्यौ, यमभ्रूभङ्गभङ्गुरे ॥६९ ॥ अथोत्तरगुहाद्वारकपाटप्रत्तनिर्गमः । सचक्रः स व्रजन् रेजे, सभानुरिव वासरः ॥ ७० ॥ स तां गुहामतिक्रम्य, भरतार्धमथोत्तरम् । विवेश जेतुं कान्तारमिव सिंहोऽतिरंहसा ॥७१ ॥ तत्र चापातमात्रेऽपि, जनताबासहेतवः । मानिनो धनिनः शूराः, क्रूराकार-पराक्रमाः ॥७२॥ कालाः कालायसेनेव, कृप्ताङ्गा भिल्लभूभुजः । अदृष्टपूर्वामिभवा, वसन्त्यापातसंज्ञकाः ॥ ७३ ।। ॥ युग्मम् ।। किरातैरथ युद्धाय, सन्नद्धायतपत्तिभिः । चक्रिणः कृपणीचक्रे, चमूचक्रं रणाङ्गणे ॥७४ ॥ ततः सुषेणसेनानीः, सेनानीरनिधेर्विधुः । तुरङ्गरत्नमारूढः, खड्गरत्नकरोऽचलत् ॥ ७५ ॥ तं समायान्तमालोक्य, भिल्लाः सम्मुखगामिनः । पतङ्गा इव रङ्गन्तः, प्रदीपस्य विरेजिरे ॥७६ ॥ सौवर्ण फलकं बिभ्रत्, कालक्रूरासिभासुरम् । सुषेणोऽमाज्जितं दीत्या, दिनेशमिव साङ्गजम् ॥ ७७ ॥ सोढुं प्रतापमेतस्य, क्षमायामक्षमा अमी । सिन्धोस्तीरगता गोत्रदेवताराधनं व्यधुः ॥७८ ॥ तेषामाराधनेनाथ, सुरा मेघमुखाभिधाः । एत्य प्राहुरहो वत्साः ।, किमारब्धमिदं मुधा ? ॥ ७९ ॥ दूरे वयमयं जेतुं, शक्रेणापि न शक्यते । अलङ्घयशासनश्चक्री, पृथिवीपाकशासनः ॥ ८० ॥ तथापि वयमेतस्य, युष्माकमनुरोधतः । उपसर्ग करिष्याम, इत्युक्त्वा ते तिरोऽभवन् ॥८१ ॥ अथ मेघमुखैर्देवैर्धनडम्बरमम्बरे । विचक्रे चक्रिसैन्योर्द्ध, दिगन्तातङ्ककारणम् ॥ ८२ ॥ रसन्तो विरसं मेघा, मुक्तं वार्जलैः समम् । उद्वमन्तो व्यलोक्यन्त, वाडवामि तडिच्छलात् ॥ ८३ ॥ धारामुशलपातेन, खण्डयन्त इव क्षितिम् । राक्षसा इव तेऽभूवन् , धना भीषणमूर्तयः ॥८४ ॥ चर्मरत्नमथो चक्री, याववादशयोजनीम् । पाणिस्पर्शेन विस्तार्यारोहत् सह चमूचरैः ॥८५ ।। छत्ररत्नमथाप्युच्चैस्तावन्मात्रं नभोगणे । चर्मरत्नस्थलोकानासुपरिष्टाद् व्यजृम्भत । ॥८६॥ १ योनका खंता० ॥ २ सार्धम खंता० ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy