SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सङ्घपतिचरितापरनामक [चतुर्थः वृषभस्यादिदेवस्य, सूनुर्भरतचक्रभृत् । इत्यादिशति वो दण्डं, दत्त राज्ये स्पृहा यदि ॥२६॥ वर्णानिमानमात्येन्द्रः, प्रबलोऽप्यवलोक्य सः । मुमोच मदमुद्दामः, प्रेक्ष्य मन्त्रमिवोरगः ॥२७॥ पतिं प्रति प्रतिज्ञातत्यागहेतोरदोऽवदत् । स्वामिन् ! विमुञ्च संरम्भमम्भःपतिरिव प्रगे ॥२८॥ असावसमशौडीर्यश्चक्री भूचक्रभूषणम् । भरतो भरतक्षेत्रपतिश्चिक्षेप सायकम् ॥२९॥ एतस्य भागधेयानि, मागधेश ! विरेजिरे । प्रतिवासरवर्द्धानि, स्पीनि प्रथमेन्दुना ॥३०॥ अनल्पोऽपि हि कल्पान्ते, क्षीयते क्षीरनीरधिः । सुपर्वपर्वतः सोऽपि, कम्पतेऽहर्पतिः पतेत् ॥ ३१ ॥ पोत्री धात्रीतलं मुञ्चेत् , पविश्छविमथ त्यजेत् । अङ्गभङ्गमसौ किन्तु, भजेन्नहि महाभुजः ॥ ३२ ॥ अस्मै षण्मेदिनीखण्डमण्डनाय महीभुजे । दण्डमुद्दण्डकोदण्डदोर्दण्डाय प्रयच्छ तत् ॥३३ ॥ निशम्य सम्यगित्येष, वचनं सचिवेशितुः । समं भुजाभृतां तत्या, तत्याज परुषां रुषम् ॥ ३४ ॥ तत्काण्डदण्डं दण्डं च, समादाय संमागतः । नत्वा श्रीभरतं वाचमित्युवाच स मागधः ॥ ३५ ॥ ममैव पुण्यनैपुण्यं, ममैव प्रगुणा गुणाः । तेजस्वी यस्य नाथस्त्वमम्भोजस्येव भास्करः ॥३६ ॥ अतः परं गतः पारं, सिन्धोरप्यस्मि ते वशः । जानीहि मां हिमांशुश्रीश्चकोरमिव सेवकम् ॥ ३७॥ तं विसृज्य प्रसन्नेन, रथोऽथ पृथिवीभुजा । जवादवाल्यताम्भोधेः, संरम्भाच्च मनोरथः ॥३८॥ प्राप्तोऽथ मापकोटीरः, कटकं जितकण्टकः । मागधाधीशमुद्दिश्य, स्पष्टामष्टाहिकां व्यधात् ॥ ३९ ॥ अथानुचक्रं चलिता, चक्रवर्तिचमूस्तदा । तटं जगाम सङ्ग्रामदक्षिणा दक्षिणोदधेः वरदामाधिनाथोऽपि, तत्र मागधनाथवत् । विगृह्य जगृहे दण्डमखण्डं चक्रवर्तिना ॥४१॥ विहिताष्टाहिकस्तत्र, चक्रमार्गानुगः क्रमात् । विपश्चित् पश्चिमं प्रात्, तीरं नीरनिधेरयम् ॥१२॥ प्रमासान्द्रः प्रभासेन्द्र, जित्वा तत्रापि पूर्ववत् । चिन्तारत्न-शिरोरत्न-सुवर्णादीन्यदण्डयत् ॥४३॥ तत्कृताष्टोहिकः श्रीमाननुचक्रं चलबलः । ययौ चक्री महासिन्धुसिन्धोर्दक्षिणरोधसि ॥१४॥ पूर्ववत् पौषधागारे, विरचय्याष्टमं तपः । असावसाधयद् वेगादेव तां सिन्धुदेवताम् ॥ ४५ ॥ अथ सा नभसाऽभ्येत्य, रभसा भरतेश्वरम् । ऊचे तवाहं राजेन्दो!, किङ्करेव करोमि किम् ॥ ४६॥ अथो यथावदाधाय, प्राभृतं सा भृतं श्रिया । जगाम चामरीभूतमुक्ताताडकदीधितिः ॥ १७ ॥ तत्रापि तापितारातिर्विहिताष्टाहिकः क्रमात् । प्राची प्रति चचालायं, चक्रानुचरसैनिकः ॥४८॥ तटीर्बिभ्राणमद्वैताः, वैताट्यमगमन्नगम् । भरतार्धद्वयीसीमारूपं भरतभूपतिः ॥४९॥ दक्षिणेऽथ नितम्बेऽस्य स्तम्बेरममनोरमाम् । चमूममूमुचदमूममूढक्रमविक्रमः ॥५०॥ राजाऽष्टमं तपस्तेने, तेनाथ चलितासनः । आययौ मङ्गु वैतात्यकुमारोऽवधिबोधितः ॥५१॥ प्रौढानि 'ढौकयित्वाऽथ, ढौकनान्येष चक्रिणे । अद्यादि तव दासोऽहमित्युदित्वा जगाम च ॥ ५२ ॥ प्रकल्पिताष्टमतपःपारणेनाथ भूभुजा । अष्टाह्निकोत्सवादूर्द्धमादिश्यत चमूपतिः ॥५३ ॥ सुषेण ! गच्छ वैताब्य-सिन्धुदक्षिणनिष्कुटम् । शाधि निर्बाधमुत्तीर्य, निम्नगां चर्मरत्नतः ॥ ५४ ॥ इत्यादेशमथासाद्य, माद्यत्करिकुलाकुलैः । सार्धमींकृतैः सैन्यैः, सुषेणो निम्नगामगात् ' ॥ ५५ ॥ नदीमदीनसत्कर्मा, चर्मानद्धेन वर्त्मना । अथोत्ततार सेनानी, रसेनानीतसम्मदः ॥५६॥ किश्चिद्, में खंता० ॥ २ समागधः वता० ॥ ३ "क्षिणाम्बुधेः खैता. पाता० ॥ ४ प, . तीरं पाता० ॥ ५ पाह्निकः खंता• पाता । एवमप्रेऽपि ।
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy