________________
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूत
जयः ॥३-४४॥ ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मा
नभिघातश्च ॥ ३-४५ ॥ रूपलावण्यबलवनसंहननत्वानि काय
संपत् ॥ ३-४६ ॥ ग्रहणस्वरूपास्मितान्वयार्थवत्वसंयमादिन्द्रिय
जयः ॥ ३-४७॥ . ततो मनोजवित्वं विकरणभावः प्रधान
जयश्च ॥ ३-४८ ॥ सत्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं
सर्वज्ञातृत्वं च ॥३-४९ ॥ तद्वैराग्यादपि दोषवीजक्षये कैवल्यम् ॥३-५०॥ स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्ट
प्रसङ्गात् ॥३-५१॥ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥३-५२॥
तस्य विषयविशेष उपक्षिप्यते