________________
[४१] हृदये चित्तसंवित् ॥ ३-३४ ॥ सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम्॥३-३५॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता
जायन्ते ॥ ३-३६ ॥ ते समाधावुपसर्गा व्युत्याने सिद्धयः ॥३-३७॥ पन्धकारणशैथिल्यात्प्रचारसंवेदनाञ्च चित्तस्य
परशरीरप्रवेशः ॥३-३८॥ उदानजयाजलपङ्ककण्टकादिष्वसङ्ग
उत्क्रान्तिश्च ॥ ३-३६ ॥
समानजयाज्वलनम् ॥३-४०॥ भोत्राकाशयोः संबन्धसंयमादिव्यं श्रोत्रम् ॥३-४१॥ कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चा
काशगमनम् ॥३-४२ ॥ पहिरकल्पितावृत्तिमहाविदेहा ततः प्रकाशा
वरणक्षयः ॥३-४३ ॥