________________
[१२] तदर्थ एव दृश्यस्यात्मा ॥ २-२१ ॥ कस्मात्कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारण
त्वात् ॥ २-२२ ॥ संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृतेस्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः
संयोगः ॥२-२३ ॥ यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः
तस्य हेतुरविद्या ॥२-२४॥ हेयं दुःखं हेयकारणं च संयोगाख्यं सनिमित्तमुक्तम्, अतः परं हानं वक्तव्यम्तदभावात् संयोगाभावो हानं तद् दृशेः
कैवल्यम् ।। २-२५॥ अथ हानस्य कः प्राप्त्युपायः ? इतिविवेकख्यातिरविप्लवा हानोपायः ॥२-२६ ॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २-२७ ॥
सिद्धा भवति विवेकख्यातिानोपायः । न च सिद्धिरन्तरेण साधनम् इत्येतदारभ्यते