________________
[ १६ ]
पहताः शास्तनवो भवन्ति । तथा विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः । कथं रागकाले क्रोधस्यादर्शनात् । न हि रागकाले क्रोधः समुदाचरति । रागश्च कचिद् दृश्यमानो न विषयान्तरे नास्ति । नैकस्यां स्त्रियां चैत्रो रक्त इति अन्यासु स्त्रीषु विरक्तः, किन्तु तत्र रागो लब्धवृत्तिः, अन्यत्र भविष्यद्वृत्तिरिति स हि तदा प्रसुप्ततनुविच्छिन्नो भवति । विषये यो लब्धवृत्तिः स उदारः, सर्व एवैते क्लेशविपयत्वं नातिक्रामन्ति । कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेशः ? इति उच्यते - सत्यमेवैतत्, किन्तु विशिष्टानामेवैतेषां विच्छिन्नादित्वं यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जनेनाभिव्यक्त इति सर्व एवैते क्लेशा विद्याभेदाः । कस्मात् सर्वेषु विद्यैवाभिलवते । यद? विद्यया वस्त्वाकार्यते तदेवानुशेरते क्लेशाः, विपर्यासप्रत्ययकाले उपलभ्यन्ते, क्षीयमाणां चाविद्यामनु चीयन्त इति ||
( य०) - अन्नाविद्यादयो मोहनीयकर्मण औदयिकभावविशेषाः । तेषां प्रसुप्तत्वं तज्जनककर्मणोऽधाकालापरि दाये कर्मनिषेकाभावः । तनुत्वमुपशमः क्षयोपशमो वा । विच्छिन्नलं प्रतिपक्षप्रकृत्युदयादिनाऽन्तरितलम् । उदारत्वं चोदयावलिकाप्राप्तत्वम्, इत्यवसेयम् ||
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्म
ख्यातिरविद्या ॥ २-५॥