________________
[१२] परमाणुपरममहत्वान्तोऽस्य वशीकारः॥१-४०॥ क्षीणवृत्तेरभिजातस्येव मणेग्रहीतृग्रहणग्राह्येषु तत्स्थतदानता समापत्तिः ॥ १-४१ ।। तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का
समापत्तिः ॥ १-४२ ॥ स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा
निर्वितर्का ॥१-४३॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया
व्याख्याता ॥ १-४४॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ १-४५ ॥
ता एव सवीजः समाधिः ॥ १-४६ ॥ भाष्यम्-ताः चतस्रः समापत्तयो बहिर्वस्तुत्रीजा इति ___ न परपि सबीजः । तत्र स्थूलेऽर्थे सवितर्को निर्वितकः
मे सविचारो निर्विचारः स चतुर्थोपसंख्यातः समारिति ॥
(य०)-पायोपरक्तानुपरक्तस्थूलसूक्ष्मद्रव्यभावनाम्पाणामेतासां शुलध्यानजीवानुभूतानां चित्तैकाय्यकारिणीनामुपशान्त