________________
[११] चतुर्विधा मैत्री। मोहासुखसंवेगाऽन्यहितयुता चैव करुणा तु ॥ २ ॥ सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु । करुणा तु बन्धनिर्वेदतत्त्वसारा छुपेक्षेति ॥ ३ ॥” इति भेदप्रदर्शनपूर्व " एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् । सदतानां सततं श्राद्धानां परिणमन्त्युचैः ॥४॥" इति परिकर्मः विधिमाहुः । तत्त्वमत्रत्यमस्मत्कृतषोडशकटीकायाम् । प्रकृतम्प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ १-३४ ॥
भाष्यम्-कौष्ठ्यस्य चायो सिकापुटाभ्यां प्रयत्नविशेपाद्वमनं प्रच्छर्दनम् , विधारणं प्राणायामः, ताभ्यां मनसः स्थितिं संपादयेत् ॥
(40)-अनैकान्तिकमेतत् , प्रसह्य ताभ्यां मनो व्याकुलीभावात् ।। ऊसासं ण णिरुंभइ" ( शावश्यकनियुक्ति १५१०) इत्यादि पारमण तनिषेधाच, इति वयम् ।। विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनि
वन्धनी ॥ १-३५ ॥ विशोका वा ज्योतिष्मती ॥ १-३६ ॥ वीतरागविषयं वा चित्तम् ॥ १-३७ ॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥ १-३८ ॥ यथाभिमतध्यानाद्वा ॥ १-३९ ॥