________________
३८
दुर्गा-पुष्पाञ्जलिः इति विहितविवेकः पाहि पाहीति जल्पन्
कथमपि तव पादध्यानदत्तादरः स्याम् ॥८॥ ॥ इति सकल-जननी-स्तवः ॥६॥
'सा स्फुरत्ता महासत्ता देशकालाविशेपिणी ।
सैषा सारतया प्रोक्ता हृदय परमेष्ठिनः ।।' इत्येवं प्रत्यभिज्ञादिषु सारनिष्कपः । 'पुरमथितुराहोपुरुपिका' 'परब्रह्ममहिषी' इत्येवंविधा आलापास्तु उपासनाभिप्रायेणैव नीयमाना- सङ्गच्छन्त इति संक्षेपः ।
॥ इति सकलजननी-स्तवः ।।
१-इयमेव भुवनेश्वरीप्रभृतिविद्यासमष्टीनां प्रसवभूमिः, सर्वतत्त्वानामधिष्ठानभूता च । अस्याः सकलजननीत्वम्'कामो योनि. कमला वज्रपाणि
गुहा हसा मातरिश्वाभ्रमिन्द्र । पुनर्गुहा सकला मायया च
पुरूच्येषा विश्वमातादिविद्या ।।' इति शौनकशाखीयया आथर्वणश्रुत्या यावेद्यते । तथा ऋग्वेदेऽपि
'इन्द्रो मायाभिः पुरुरूप ईयत' इत्येवमाद्या प्रतिपत्तय । तत एव चास्या महिमानं पुरस्कृत्य
'त्रिपुरा परमाशक्तिराया जाता महेश्वरी। स्थूलसूक्ष्माविभागेन त्रैलोक्योत्पत्तिमातृका ॥ कवलीकृत-नि शेपतत्त्वग्रामस्वरूपिणी ।
यस्यां परिणताया तु न किंचित परिशिप्यते ॥'इत्यागमवेदिनां घण्टाघोष इनि दिक् ।