________________
दुर्गा-पुष्पाञ्जलिः ते देवकालि ! कलिसम्पदमर्दयन्ति,
___दुर्वासनान्धतमसानि विमर्दयन्ति । सौभाग्यसारिणि ! जगन्ति पवित्रयन्ति,
ये श्रीमती हृदयवेश्मनि चित्रयन्ति ॥५॥ ते देवकालि ! सुखरक्तिमदभ्रयन्ति,
__ विद्याकलापकृषिमण्डलमभ्रयन्ति । पण्डितमानिनो वादशूरान् । अथवा वादो नाम तत्वनिर्णयार्थ प्रमाणतर्काभ्यां उत्थाग्यमान सावनाक्षेपसहिता वीतरागकथा । तथा च गौतमसूत्रम्
'प्रमाणतर्कसाधनोपालम्भ. सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न. पक्षप्रतिपक्षपरिग्रहो वाद.' (गौ० सू० १.२.१) । तत्र निपुणान् निष्णातान् प्रगल्भानित्याशय. । तर्जयन्ति त्रासयन्ति । कामादिकर्कशरिपुप्रकरान् कामादयः कामक्रोधलोभमोहमदमात्सर्यादय. पटसंख्याकाः, त एव कर्कशाः, क्रूरस्वभावाः रिपवः परिपन्थिनः, तेषां प्रकर. समूह , तान् जयन्ति स्वाधीनान् कुर्वते । ये तावकं त्वदीयं यत् स्मरणं वाचिकम् , उपांशु, मानसं वा चिन्तनं, तस्य सौभगं सुभगस्य कर्म अण् प्रत्यय , सौभाग्यं अर्जयन्ति प्राप्नुवन्ति ।
५-कलिसम्पदं कलेश्चतुर्थयुगस्य, 'कलिः स्त्री कलिकायां ना शूराजि कलहे युगे' इति मेदिनी । संपदं स्वभावोल्वणं माहात्म्यं अर्दयन्ति, अभिभवन्ति 'अर्द गतो याचने च' । टुप्टाः परिणामतो दु खपर्यवसायिन्य', याः वासना. मनोरथप्रगताः, तान्येव अन्धतमसानि निविडान्धकाराः तानि । अन्धयति ताम्यति अनेनेत्यन्धं तादृशं च तत् तमश्चेति समासान्तोऽच् प्रत्ययः । विमर्दयन्ति चूर्णयन्ति। सौभाग्यमारिणि । सौभाग्यं सुभगवं सरति तच्चीला, तत्संबुद्धिः । 'सृ' धातोणिनि , डीप च । भाग्योत्कर्षदायिनीत्यर्थ. । चे श्रीमतीम् सुपमाशालिनीम् । हृदयवेश्मनि मानमाभोगे, चित्रयन्ति चित्रचदुदृड्कयन्ति । ते जगन्ति भूरादीन् त्रयो लोकान् , पवित्रयन्ति पारनं कुर्वन्ति ।
६-मुखमूक्ति सुखोल्लासितां वाचम् । द अल्पं, न दभ्रं अदभ्रं, तत्कुर्वन्ति श्रभ्रयन्ति प्रचुरयन्तीत्यर्थः । तत्करोतीति णिच् । विद्यानाम् कलापः समूहः, स ग्य कृषिमण्डलं मस्यकदम्बकम् , तं अभ्रयन्ति मेघेर्मेदुरयन्ति । देशान्तरेषु संदेशाद् दूरतर-तमेष्वपि जनपदेषु, चरितानि लोकवृत्तानि कर्माणि, विशेषयन्ति