________________
दुर्गा-पुष्पाञ्जलिः नानालङ्कृतिझङ्कृतिशालिनि ! मौक्तिकमालिनि ! केलिपरे ! मुनिजनहृदयागारनिवासिनि ! विद्यास्वामिनि ! वोधधने !। सान्द्रानन्दसुधारसभासिनि ! वीणावादिनि ! वेदनुते ! जय जालन्धरपीठविलासिनि ! दुःखविनाशिनि ! भक्तिवशे !॥२॥ गौतमः । 'दु खेनात्यन्तविमुक्तश्चरति' इति श्रुतिश्च । भक्तिवशे भक्त्या भक्ती वशा इत्यु भयथा व्याख्येयम् । भक्तिपराधीनेत्यर्थः । द्विविधा हि खलु भक्तिर्मु ख्या गौणी च । तत्र ईश्वरविषयक अनुरागात्मक. चित्तवृत्तिविशेप एव प्रथमा भक्तिः । तथाचाप भक्तिसूत्रम् - 'सा परानुरक्तिरीश्वरे ।' इति, द्वितीया तु 'गौण्या समाधिसिद्धिः' इत्युक्तलक्षणा । सा च सेवनभजनादिनानास्वरूपसंकुला ततोऽवरकोटौ परिणमति | सांप्रतं तु जाग्रति कलिचाकचक्ये, उद्वल्लति च भक्तिरससिन्धौ, कीर्तनगीतगद्यतौर्यत्रिकादिनव्यभव्यभावपरिष्कृता मनसो मधुरतरै
ापारैरुदञ्चत्कलेवरा भक्तितपस्विनी अनेकविधां भजन्ती परीक्ष्यत इति सर्वजनप्रत्यक्षमित्यास्तां भक्तिविवेकाख्यानेन ।
२ - नाना अनेकाः रत्नरौप्यसौवर्णादिघटिता' अलंकृतयः आभूषणानि तासां झकृति. झणत्कारशब्दः तया शालते। नानाविधरत्नाद्यलकारप्रियेत्यर्थः। मौक्तिकमालिनि मुक्तैव मौक्तिकम् स्वार्थे ठक् । तस्य माला स्रक सास्ति यस्याः, तत्संबुद्धि । केलि. क्रीडा तत्सरे तदासते। मुनिजना मन्वत्रिप्रभृतय तपोविभूतय. तेषां हृदयागारे दहरपुण्डरीके निवास' अस्ति अत्याः । मुनिश्व
'दु खेष्वनुद्विग्नमना सुखेषु विगतस्पृहः ।
वीतरागभयक्रोव स्थितधीर्मु निरुच्यते ॥' इति भगवद्वासुदेवाद्यनुशिप्टो नतु विचित्रवेपलिङ्गपरिग्रहो धर्मध्वजस्तदाभासो वा । विद्यानां अप्टादशप्रस्थानभिन्नानां स्वामिनी ईश्वरी । बोधघने बोधो जान, बुर्भावे घन् । तेन घना सान्द्रा, जानैकस्वरूपेत्यर्थ । सान्द्रा निविडा या श्रानन्दसुवा अमृतरस स भासते अस्याम् । वीणां कच्छपी वादयतिइति वीणावादिनी, तत्संबुद्धि. । वेदैः संहिताब्राह्मणोभयात्मकै 'मन्त्रव्राह्मणयोर्वेदनामधेयम' इत्यापत्तन्वः । नुते स्तुते 'स्तवः स्तोत्रं नुतिः स्तुति' रित्यमरः । घरमं चरणद्वयं प्राग व्याख्यातम् ।