________________
दुर्गा-पुष्पाञ्जलिः सलिलकेलिपरायणवल्लवी
कमनकायरुचिच्छुरणादिव । दलितनीलमणिच्छविसोदरी
सुरवरारवराजितवेणिका ॥२॥ असितपक्षनिशादिशिखास्खल
त्तिमिरनिर्भरसंचयनादित्र ।
सर्वत्र यमकं शब्दालंकार. । अर्थालंकारस्तु यथासंभवं स्वयमूहनीय'। यमकलक्षणं त्वाचार्यदण्डिनोक्तम्
'अव्यपेतव्यपेतात्मा या वृत्तिवर्णसंहते । यमकं तच्च पादानामादिमध्यान्तगोचरम् ।। एकद्वित्रिचतुष्पादयमकानां प्रकल्पना ।
आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ।। अत्यन्तं बहवस्तेपां भेदा सभेदयोनय ।
सुकरा दुष्कराश्चैव दृश्यन्ते तत्र केचन ।।' इति । एवमस्य प्रभूततमभेदस्य यमकालंकारस्य तत्तद्विशेषान् दिक्षुभिरस्मत्पितामहचरणानां साहित्यदर्पणस्य छायाख्या विवृतिपूर्तिद्रष्टव्या ।
२- सलिलकेलिः जलक्रीडाव्यापारः, तस्यां परायणा आसक्तमना या वल्लवी गोपवधूः, तस्याश्च यः कमनः कामुक अभिरूपो वा कायः शरीराभोगः तस्य रुचे प्रभायाः छुरणादिव सम्पर्कादिव । दलितस्य द्विधाविभक्तस्य नीलमणे या छविः दीप्ति., तस्याः सोदरी सहोदरप्रसवा स्वसा इव नीलवर्णा । सुराः देवा. विद्वांसश्च तेषां ये वराः श्रेष्ठाः अभीष्टा वा पारवाः स्तवनशब्दा. तैः राजिता शोभिता वेणिका जलप्रवाहो यस्या सा ।
३- असितः सितेतर. स चासौ पक्षश्च इति असितपक्ष कृष्णपक्षः । तस्य च या निशा यामिनी सा एव अन्धकारबहुलत्वात् अद्रि. शैलः, तस्य शिखायाः शृङ्गप्रदेशात् । स्खलन् अध. प्रवहन् यः तिमिरम्य निर. तमसा प्रपात., तस्य