________________
११४
दुर्गा-पुष्पाञ्जलिः मातब्रह्मकमण्डलूदकलसत्सन्मानसोल्लासिनि ! त्वद्वारा निचयेन मामकमलस्तोमोऽयमुन्मूल्यताम् ॥ ५ ॥ इष्टान् भोगान् घटयितुमिवागाधलक्ष्मी पराया वातारब्धस्फुरितलहरीहस्तमावर्तयन्ती । गन्धद्रव्यच्छुरणविकसद्वारिवासो वसाना सा नः शीघ्र हरतु सरयूः सर्वपापप्ररोहान् ॥ ६ ॥ जयति विपुलपात्रप्रान्तसंरूढगुल्मव्रततिततिनिवद्धारामशोभा श्रयन्ती ।
कमण्डलोः, कस्य जलस्य मण्ड स्तरं लाति लभते वा इति कमण्डलुः । कुण्डीभूतो जलपात्रविशेष. । य एकान्तत इदानी चतुर्थाश्रमिणां स्नेहपात्रीभूतः । तस्य उदकेन जलेन लसन् सतां मानसस्य उल्लासः आह्नादः अस्ति अस्यामिति तत्संबोधनम् । त्वद्वारा अपां, निचयेन सलिलराशिना । अयं मामकः मदीयः मलस्तोमः बाह्याभ्यन्तरो मलपटलः । उन्मूल्यताम् निरवशेपं विधीयताम् । उत्पूर्वकात् मूलयतेः कर्मणि लोट् ।
६-या इष्टान् मनसः प्रियान् । भोगान् ऐहिकामुष्मिकान् सौख्योपभोगान् । घटयितुं सम्पादयितुमिव । परार्ध्या श्रेष्ठतमा । अगाधा अननुमेया च लक्ष्मीः साक्षान्महालक्ष्मीरूपेणाविभूतेत्यर्थः । वातेन मरुता प्रारब्धाः प्रवर्तिताः, याः स्फुरिताः चञ्चलाः लहर्य कल्लोला एव हस्ताः यस्मिन्निति क्रियाविशेषणम् । तद् यथा स्यात् तथा आवर्तयन्ती अम्भसां भ्रमणं प्रवर्तयन्ती । गन्धद्रव्येण चन्दनादिसुगन्धद्रव्यजातेन यत् छुरणं सम्पर्कः, तेन विकसन् बहिरुल्लसन् यो वारिवासः सलिलरूपं परिधान वस्त्रम् , तस्मिन् वसाना वसनमाचरन्ती । 'वस आच्छादने' इत्यतः कर्तरि शानच् । सा सुप्रसिद्धा सरयू । सर्वान् नाताज्ञातान् ! पापप्ररोहान् पापाकुरान् । शीघ्र द्रुतं, हरतु दूरीकरोतु । ७- विपुलं विशालं यत् पात्रं तीरद्वयान्तरम् । यथाह विश्वः
___ 'पानं तु भाजने योग्ये पात्रं तीरद्वयान्तरे ।
पात्रं स वादौ पर्णे च राजमन्त्रिणि चेप्यते' ।। इति । तस्य प्रान्ते प्रदेशे, संस्ढः प्ररोहं गतो, यो गुल्म' अप्रकाण्डः स्तम्बः मूल