________________
सरयू-सुधा
११३
गङ्गा तिष्यविचालिता रविसुता कृष्णप्रभावाश्रिता क्षुद्रा गोमतिका परास्तु सरितः प्रायो यमाशां गताः। त्वं त्वाकल्पनिवेशभासुरकला पूर्णेन्दुविम्बोज्ज्वला सौम्यां संस्थितिमातनोषि जगतां सौभाग्यसंपत्तये ॥ ४ ॥ मज्जन्नाकनितम्बिनी-स्तनतटाभोगस्खलत्कुङ्कुमक्षोदामोदपरम्परापरिमिलत्कल्लोलमालावृते ।
४-गङ्गा सुरदीर्घिका । तिष्येन कलिकालेन । 'तिष्यः पुष्ये कलियुगे' इत्यमरः । विचालिता विशेषतोऽन्यथाभावं प्रापिता । उक्तश्च पौराणिकैः
'कलौ पञ्चसहस्राणि विष्णुस्तिष्ठति मेदिनीम् ।
तदर्धं जाह्नवीतोयं तदर्धं ग्रामदेवताः ॥ इति । रविसुता यमुना । कृष्णस्य भगवतः प्रभावं सामर्थ्य प्राश्रिता प्रपन्ना । कृष्णैकवशंवदा इत्यर्थ ।
गोमतिका गोमतीनाम्नी सरित् । अल्पार्थे कन् । क्षुद्रा दुर्बलाड़ी। आसामेव तिसृणां उत्तरभारते अवस्थानात् । पराः आभ्यः अतिरिच्यमानाः, सरितः नद्य , यमाशां' दक्षिणां दिशं गताः सङ्गताः । त्वम् भवती एव एका ।
आकल्पनिवेशभासुरकला-कल्पान्तमभिव्याप्य वर्तते इत्याकल्पं 'आड्मर्यादाभिविध्यो' (पा. सू २. १. १३) इति समासः । तादृशं यो निवेश. सन्निवेश । तेन भासुरा दीप्तिशीला कला उदयो यस्या. तथाभूता । पूर्णेन्दुः राकासुधाकरः तस्य विम्बवत् किरणजालवत् उज्ज्वला शुभ्रा । जगतां लोकानां सौभाग्यस्य सुभगत्वस्य या संपत्ति प्राचुर्यम् तस्यै । सौम्यां स्वभावमधुराम् । संस्थिति अवस्थानम् । आतनोषि विस्तारयसि । प्राड् पूर्वात् तनोतेः कर्तरि लट् ।
५-मजन्त्य स्नानं कुर्वत्यः, याः नाकस्य स्वर्लोकस्य, नितम्विन्यः देवाङ्गनाः, तासां स्तनतटस्य कुचकुड्मलस्य य आभोगः परिपूर्णता, तस्मात् स्खलत् निर्यत् यः कुड् कुमस्य केशरस्य क्षोदः चूर्णम् । तस्य आमोदपरम्पराभिः सुरभिसंतान. परिमिलन्त्य परस्परं सम्पर्कमनुभवन्त्यः याः कल्लोलमालाः तरङ्गाणां ततय. । ताभिः श्रावृते समन्तात् परिवेष्ठिते । हे मातः ! ब्रह्मण परिमेष्ठिनः