SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ दुर्गा-प्रसादाष्टकम् दुर्गा-प्रसादाष्टकम्। वन्दे निर्वाधकरुणामरुणां शरणावनीम् । कामपूर्णजकाराद्यश्रीपीठान्तर्निवासिनीम् ॥१॥ १-निर्बाधा स्वतन्त्रप्रसरा करुणा दयादाक्षिण्यं यस्यां सा तथाभूता, ताम् । करुणाघनामिति भावः । अरुणां लोहितवर्णाम् ! 'जयति करुणा काचिदरुणा' इत्यादि प्राचीनस्तवः । इह स्वात्मन एंव त्रिपुरारूपत्वमित्यागमसिद्धान्तः । तच्च विमृश्यमानं स्वात्मनि अनुरागरूपमेव पर्यवस्यति इति तेजस्तन्तुरूपात्मना परिणमन्त्याः शक्तिचक्र कनायिकाया अस्या अरुणत्वं स्वसंवेदनसिद्धम् । एतदुद्दिश्यैव तन्त्रराजे 'स्वात्मैव देवता प्रोक्ता ललिता विश्वविग्रहा । लौहित्यं तद्विमर्शः स्यादुपास्तिरिति भावना ।।' इत्येवमादि सविस्तरं निरूप्यते । शरणस्य लोकयात्राप्रपञ्चायमाणस्य रक्षणव्यापारस्य अवनीं विश्रान्तिधामतया एकावलम्बभूताम् । सृष्टि-स्थिति-लयकारिण्यः ब्रह्मादिरूपास्तिस्र. शक्तयः, तत्समष्टिरेका इत्येवं वामा, ज्येष्ठा, रौद्री, अम्बिकेति नाम्ना प्रसिद्धाश्चतस्रः शक्तयः सन्ति । तासामधिष्ठानभूताः कामरूपं पूर्णगिरिः, जालन्धरं, ओड्यानञ्चति चत्वारः प्रधाना. शक्तिपीठा. । चत्वारोऽप्येते आन्तरोपास्तिषु प्राधान्यमापन्नाः यथाक्रमं मूलाधारानाहँतविशुद्ध्याज्ञात्मनों प्रथितेषु चक्रपदाभिलग्येषु देवीरूपत्वेन विभाव्यन्त इति सक्षेपः । तत एव उत्तरचतु:शतीशास्त्रे 'वासनाद्विश्वरूपस्य स्वरूपे वाह्यतोऽपि च । एताश्चतस्र शक्त्यस्तु का पू जा ओ इति क्रमात् ॥' इत्यादिकमाद्याक्षरसकेतेन प्रतिपाद्यते । तदनुरूपमिहापि स्तवे श्राद्ययो' कामगिरिपूर्णगिरिपीठयो. 'नामैकदेशे नामग्रहणमिति' न्यायेन निर्देश' । जकार आयो यस्येति समानाधिकरणो बहुव्रीहिः । श्रीपीठशब्देनोड्ड्यानं परामृश्यते । 'पञ्चाशत्पीठरूपिणी' इति ललितानामसु पठ्यते । तत्र पञ्चाशच्छब्दो लक्षणया एकपञ्चाशत्परो द्रष्टव्यः । अन्तर्निवासिनीम् तदधिष्ठातृरूपेण अन्तःस्थिताम् । वन्दे स्तुवे अभिवादये च । 'वदि अभिवादनस्तुत्यो.' । वन्दनं हि तदनुप्रवेश इति सिद्धान्तात् सर्वथा तादात्म्येन तामनुप्रविशामीत्यन्ता अर्थाभिव्यक्तिरिह कवेरभिप्रेता यथायथमनुसन्धातव्या ।
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy