________________
चतुर्दश-स्तवः संसारदावानलदीनभक्तप्रसादनकामृतपूरपूर्तिः । उपासकप्रीणनवद्धकक्षे ! दुर्गाप्रसादस्य गतिस्त्वमेका ॥४॥ दौर्भाग्यतूलज्वलनायमानसहस्रनामश्रवणार्द्र चित्ता । निसर्गसौभाग्यविसर्गनिष्ठे ! दुर्गाप्रसादस्य गतिस्त्वमेका ॥५॥ क्लिश्यत्कवित्वत्रततीवितानप्रकाशनानभ्रनभस्यवृष्टिः । समुच्छलद्भक्तिविशेषतुष्टे ! दुर्गाप्रसादस्य गतिस्त्वमेका ॥६॥ दृकपातमात्रार्पितसाध्यसिद्धि निषेवणानन्दितसाधकेन्द्रा । वदान्यसीमायितचित्तवृत्त ! दुर्गाप्रसादस्य गतिस्त्वमेका ॥७॥
४-ससार एव दावानल. दवदहन, तत्र ये दीनाः दयनीया भवता' कृपाकाक्षिणः, तेषां प्रसादनाय प्रसन्नताये एका अमृतपूरस्य पीयूषप्रवाहस्य पूर्ति पूरणी । 'पृ पालनपूरणयो 'इति क्तिन् । उपासकानां सपर्यापरायणानां प्रीणनाय सतोषाय बद्धः दृढीकृत. कक्षः अंचलमनया तत्सद्धि । अन्यत्पूर्ववत् ।
५-दौर्भाग्यं दुरदृष्टं, तदेव तूल कार्पास तस्मिन् ज्वलनायमानस्य अग्निसाद्भवत सहस्रनाम्नाम्
'श्रीमाता श्रीमहाराजी श्रीमत्सिंहासनेश्वरी ।
चिदग्निकुण्डसंभूता देवकार्यसमुद्यता ।।' इत्यादिरूपाणा श्रवणेन आद्रं विलन्न चित्त मनो यस्या' सा | निसर्ग अकृत्रिम यत् सौभाग्य सौभग, तस्य विसर्गे वितरणे निष्टा व्रतं यस्या सेति संबुद्धि । शेष स्पष्टम् ।
६ पिलश्यन्ती म्लानिमानं भजन्ती, कवित्वस्य कविकर्मजीवातु , शक्तिः सामथ्य सा एव व्रतती, तस्याः यो वितान स्वैरोल्लास , तस्य प्रकाशने जीवनदाने अनभ्रा निर्मेघा नभस्यस्य भाद्रपदमासस्य 'स्युनभस्यप्रौष्ठपदभाद्रभाद्रपदा:समा. ' इत्यमर । वृष्टि धाराप्रवाहो जलप्रपातः । समुच्छलत् समुद्रिवतो भावरितश्च यो भक्तिविशेष', अनुरागातिशयः तेन तुष्टा प्रसन्ना । शेषं प्राग्वत् ।
७-दृशो' पातः दृक्पात , दृष्टिसमर्पणम् । तन्मात्रेणैव तावतैव अर्पिता प्रसादीकृता, साध्यस्य चिकीर्पितस्य, या सिद्धिः साफल्यं, तस्या निपेवणेन आचरणेन
आनन्दित प्रमोदमानीतः साधकेन्द्र' साधकसत्तमः अनया । वदान्यः बहुप्रन', तस्य सीमायिता सीमाभूता चित्तवृत्तिर्मनोव्यापारो यस्याः सा तत्संबुद्धिः।