________________
दुर्गा-पुष्पाञ्जलिः अन्तरूलमधोविश्वग्विकसन्महिमाश्रयाम् । विद्यामविद्याहतये प्रतिपद्य' महेश्वरीम् ॥८॥ ये चैकतानमनसः समुदीरयन्ति
दुर्गाप्रसादगदितं स्तवरत्नमेतत् ।
" दुर्वासना दुराशोत्त्था मृगमरीचिका, सा एव सरित् तटिनी तस्यां मग्नस्य अन्तर्निपतितस्य समुद्धरणे उद्धारकरणे तत्परां समुद्यताम् । स्थास्तु स्थिरस्वभावं शाश्वतं वा 'ष्ठा गतिनिवृत्तौ'इत्यतः 'ग्लाजिस्थश्च पस्नुः' (पासू०३. २.१३६) इति ताच्छील्ये रस्नुः । यत् सौहित्यं तृप्तिः तस्य साधनी साधनरूपाम् । परमेशानी परब्रह्ममहिषीं उपासे भजे ।उपोपसृष्टात् आस् धातोः कर्तरि लट् ।
८-अन्तः ब्रह्माण्डगर्भे, ऊर्ध्व उपरिभागे, अधः अधोभागे, विष्वक् सर्वतः विकसन् विजृम्भमाणः यो महिमा तस्य आश्रया आधारभूता, ताम् । विद्यां षोडशमातृकां । विद्यान्तःपातिनां अकारादिक्षकारान्तानां वर्णानां शुक्लादिरूपाण्यपि आगमेष्वाम्नातानि । तथा च सनत्कुमारसंहितायाम्
'अकाराद्याः स्वरा धूम्रा सिन्दूराभास्तु कादयः । डादिफान्ता गौरवर्णा अरुणाः पञ्चवादयः ।।
लकाराद्याः काञ्चनाभा' हकारान्तौ तडिनिभौ ।' इति । मातृकाविवेके तु
'श्रकार सर्वदेवत्यं रक्तं सर्ववशंकरम् ।' इत्यादिना प्रत्यक्षरं वर्णविशेपोऽप्युक्तः । अविद्याहतये अविद्या अनित्येषु नित्यत्वाभिमान. अनात्मनि देहेन्द्रियादौ च 'आत्मबुद्धिरित्येवं वासनाप्रतानः , तस्याः हतये समूलघातं निवृत्तये महेश्वरी स्फारश्वर्यशालिनी प्रतिपद्ये प्रपन्नोऽस्मि । प्रपूर्वात् पद्यतेः कर्तरि लट् । ___-ये जनाः एकतानमनस. अनन्यवृत्तिकाः सन्तः, एतत् प्रकृतं दुर्गायाः परमेश्वर्याः प्रसादेन अनुग्रहभरेण अभिहितं गदितं त्वदीयाभिर्वाग्भि स्तव जननि !