________________
-
दशम-स्तवः ... शिवे ! यत्र नेत्रायते त्रायतेऽपि . . . . . . ..... स्फुरन्नर्यमा चन्द्रमा जातवेदाः ।
तदाह्रादि कामेश्वराङ्कानुषक्त ...", " - भवत्याः स्वरूपं ममान्तश्चकास्तु ॥७॥
तदास्तां, त्वदीयं स्वरूपं विरूपं .. ... यदुद्भासने श्रन्तिमेत्यागमोऽपि ।
-शिवे ! शिवस्वरूपिणि ! यत्र निसर्गसुन्दरे तव रूपे स्फुरन् अर्यमा औदयिकावस्थो रक्तवर्णः सहस्रकिरणः, चन्द्रमा पूर्णकल . सुधांशु', जातवेदाः प्रदीप्तो ज्वलन । नेत्रायते नेत्रमिवाचरति आचारार्थे क्यड लोचनायत इत्यर्थः ।। ब्रायते. अपि, रक्षाकर्मयपि जागरूकम् । 'त्रैड् पालने' कर्तरि लट् । किमियता, त्रिभिरेभिरेवाधिष्ठितं सकलमिदमाभाति भुवनतलमिति त्रयोऽप्येते, विश्वस्य स्फूर्तिप्रदातारो अवन्त्यस्मान् । अतएव लघुस्तवे- ... - 'देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा
. स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णास्त्रयः। - - यत् किंचिजगति त्रिधा नियमितं वस्तु त्रिवर्गात्मकं, . .. ... - - तत्सर्व त्रिपुरेति नाम भगवत्यन्वेति ते तत्वतः ॥ इति ।
एवं तन्त्रराजादिषु त्रिकूटाविद्यायामेषों. एकैककूटाधिपत्यमभिदधता मूल'विद्यया सह अभेदः प्रकाशितः। तदित्यम्- - ।। २. . . .
'नित्यानित्योदिते मूलाधारमध्येऽस्ति पावकः ।। सर्वेषां प्राणिनां तद्वद्धृदये च. प्रभाकरः॥ मूर्धनि ब्रह्मरन्ध्राधश्चन्द्रमाश्च व्यवस्थितः ।
तत्त्रयात्मकमेव स्यादाद्यानित्या-त्रिखण्डकम्-' --', तत् आह लादि पूर्णोल्लासकर कामेश्वरस्य- शिवस्य अङ्कानुषक्तं उत्सझोपगूढ अर्धनारीश्वरात्मना परिणतमिति भाव । भवत्या स्वरूपं मम चरणासक्तस्य अन्तः हृदयाकाशे चकास्तु विलसतु।
८-त्वदीयं भवत्याः, विरूपं निर्गुणं सूक्ष्म वा रूप प्रास्ता, यथायथं तिष्ठतु तावत् । दुर्जेयतया तस्य तु प्रसङ्ग एव नायाति । यदुद्भासने यस्य विस्फारकरणे,
आगमः आम्नायोऽपि, श्रान्ति एति विश्रान्ति भजते । वेदादयोऽपि तव निराकारायाः वर्णने विश्रान्ता इत्यर्थः । वयं तु, तत् कारुण्यामृतकोमलं महेशानुपङ्गि महेश्वरासक्तं स्फुरत् यत् सान्द्रकारण्यं करुणोजित.कटाक्ष