________________
५०
दुर्गा-पुष्पाञ्जलिः विद्याधरीविहितपाद्यादिकां, भृशमविद्यावसादनकृते।
हृद्याशु धेहि निरवद्याकृति मननवेद्यां महेशमहिलाम् ॥२॥ हेलालुलत्सुरभिदोलाधिकक्रमणखेलावशीर्णघटना
लोलालकग्रथितमालागलत्कुसुमजालावभासिततनुम् । लीलाश्रयां, श्रवणमूलावतंसितरसालाभिरामकलिका,
कालावधीरणकरालाकृति, कलय शूलायुधप्रणयिनीम् ॥३॥ खेदातुरः किमिति भेदाकुले, निगमवादान्तरे परिचिति
क्षोदाय ताम्यसि वृथादाय भक्तिमयमोदामृतकसरितम् ।
र्भावनया वेद्यां वेदितुं योग्याम् । महेशस्य शिवस्य महिला पत्नोम् । हृदि आशु घेहि धारय ।
३-हेलया विलासेन लुलन्ती विलुठन्ती या सुरभे वसन्तसमयस्य दोला, 'हिन्दोलेति' प्रसिद्धा तस्याः अधिकक्रमणे पद्भ्यां अतिवेगेन परिचालने या खेला क्रीड़ा, तया अवशीर्णा विपर्यस्ता घटना केशपाशो यस्याः सा तथाभूता । लोलाः चञ्चलाः येः अलकाः चिकुराः तेषु ग्रथिताः गुम्फिता. याः मालाः पुष्पस्रजः ताभिः गलन्तः अधोनिर्गच्छन्तः ये कुसुमजालाः पुष्पप्रकराः तैरवभासिता शोभिता तनुर्देहो यस्याः, ताम् । लीला विलासः आश्रयो यस्याः, ताम् । श्रवणमूले कर्णप्रान्ते अवतंसिता विभूषिता रसालस्य चूतस्य अभिरामा मनोहारिणी कलिका मञ्जरी यस्याः ताम् । कालस्य अन्तकस्य अवधीरणे अवज्ञायां तत्प्रतिद्वन्द्वितया कराला भयोत्पादिनी आकृतिः स्वरूपं यस्याः ताम् । शूलं त्रिशूलं आयुधं प्रहरणं यस्य सः शुलायुधः शङ्करः, तस्य प्रणयिनी प्रियसहचरीम् कलय हृदि भावय ।
४-भक्तिमयं भक्त्युच्छलितं यत् आमोदामृतं तस्य एका सरित् तरंगिणी ताम् । आदाय अविगम्य । भेदैः अन्योन्यमतोपमर्दकैः प्रस्थानः आकुले संकुले, निगमस्य वेदादे यो वाद अहंपूर्विकया जल्प. तदन्तरे परिचितये परिचयमधिगन्तु यः क्षोदः आम्रडनम् तस्मै । खेदातुर. विषादव्यप्रः सन्, किमिति वृथा निरर्थक ताम्यसि विलश्यसि । पादौ एव अवनी धरित्री, भगवत्याश्चरणयोरवनी
वेन आगमे निरूपणात् । तस्या या विवृतिः विवरणभूता वेदावली त्रयी, तस्याः स्तवननादः स्तुतिशब्दः अस्ति यस्यां सा, ताम् । उदित्वरायाः वृद्धिंगतायाः