________________
भुवनेश्वरीपञ्चाङ्गम्
भुवनपाला गगनवेगा चैव ततः परम् । शशिरेखा च गगनरेखा चेत्यष्टशक्तयः ॥ ३४ ॥ पाशाङकुशवराभीतिधारिण्योऽरुण विग्रहाः । ततः षोडशपत्रेषु कराली विकराल्युमा ।। ३५ ।। ... सरस्वती श्रीदुगोपा लक्ष्मीश्रुत्यौ स्मृतिधृतिः । श्रद्धा मेधा मतिः कान्तिरार्या पोडशशक्तयः ।। ३६ ।। खड्गखेटकधारिण्यः श्यामाः पूज्याश्च मातरः । पद्मावहिः समभ्याः शक्तयः परिचारकाः' ।। ३७ ॥ . . प्रथमानङ्गरूपा स्यादनङ्गमदना तथा । .... ... .. मदनातुरा तु भवनवेगा भुवनमालिका ॥ ३८ ॥.. .... स्यात्पूर्वमदनानङ्गवेदनानङ्गमेखला।। ... . चषकं तालवृन्तं च ताम्बूलं छत्रमुज्ज्वलम् ॥ ३ ॥ चामरे चांशुकं पुष्पं विभ्राणां करपङ्कजैः। ......... सर्वाभरणसंयुक्तां गुरुपङ्क्तित्रयं यजेत् ॥ ४० ॥ .. दिव्यौघांश्चैव सिद्धौघान् मानवौधान् यथाक्रमात् । सर्वाभरणसन्दीप्ताल्लोकपालान् बहिर्यजेत् ॥ ४१ ॥ इन्द्राग्नियमनैऋत्यवरुणा मरुतस्तथा । . . कुबेर ईशपतयः पूर्वादीनां दिशां क्रमात् ॥ ४२ ॥.. गजो मेषश्च महिषः प्रेतो मकर एव च । .. मृगो नरों वृपश्ते पूज्याः पूर्वादितः क्रमात् ॥ ४३ ॥ .. वज्रः शक्तिस्तथा दण्डः खड्गपाशौ तथाङ्कुशः। गदा त्रिशूल इत्येते पूर्वाद्याश्चायुधाः स्मृताः ॥ ४४ ॥ ऊर्ध्वाधः क्रमतः पूज्यौ ब्रह्मा विष्णुस्तथैव च । हंसताच्यौँ पद्मचक्रे पूर्वादीनां समागमैः ॥४५॥ पूज्यते सकलैर्देवैः किं पुनर्मनुजोत्तमैः । ...
मंत्री त्रिमधूपेतै हुँत्वाऽश्वत्थसमिद्वरैः ॥ ४६॥.... १. परिवारिकाः। २. भुवनपालिका। ३. स्यात् सर्वशिशिरानङ्गमदनानङ्गमेखला । ४. त्रिमधुरोपेतैः । ..