________________
[.३३
षट्कोणेषु यजेन्मन्त्री पश्चान्मिथुनदेवताः ।.... .. इन्द्रकोणे लसद्दण्डकुण्डिकाक्षगुणामयाम् ॥ २१ ॥ गायत्री पूजयेन्मंत्री ब्रह्माणमपि तादृशम् । . रक्षकोणे चक्रशङ्खगदापङ्कजधारिणीम् ॥ २२॥ . . . सावित्री पीतवसनां यजेद्विष्णुं च तादृशम् । ........ वायुकोणे परवक्षमालाभयवरान्वितम् ॥ २३ ॥. .. यजेत् सरस्वती पश्चादरुद्र' तादृशलक्षणम् ।. .... बहिकोणे यजेद्रनकुम्भरत्नकरण्डकम् ॥ २४॥ .. कराभ्यां बिभ्रतं पीतं तुन्दिलं धननायकम् । . .
आलिङ्ग्य सव्यहस्तेन वामेनाम्बुजधारिणीम् ॥ २५ ॥ .. धनदाङ्कसमारूढां महालक्ष्मी प्रपूजयेत् । . . . . . . . .
वारुण्यां मदनं बाणपाशाङ्कुशशरासनम् ॥ २६ ॥ . • धारयन्तं समारत पूजयेद्रत्नभूषणम् । ...........
सव्येन पतिमाश्लिष्य वामेनोत्पलधारिणीम् । . . पाणिना रमणाङ्कस्थां रति सम्यक् समर्चयेत् ॥ २७ ॥ ईशाने पूजयेत् सम्यग् विघ्नराजं प्रियान्वितम् ॥.२८ ॥ - सृणिपाशधरं कान्तं वराङ्गसक राङगुलिम् ।। ... माध्वीपूर्ण कपालञ्च वर्णराजं दिगम्बरम् ॥ २६ ॥... पुष्कलं विगलदरत्नस्फुरचषकधारिणम् । ... .
सिन्दूरसदृशाकारां संमुदा मदविभ्रमाम् ॥ ३० ॥ . - 'धृतरक्तोत्पलामन्यपाणिना तद्ध्वजस्पृशाम् । ... . . पाश्लिष्टकान्तामरुणां पुष्टिमर्चेद्दिगम्बराम् ॥ ३१ ॥ ..
कर्णिकायां निधी पूज्यौ षटकोणस्याथ': पार्श्वयोः ।
अङ्गानि केसरेष्वेताः पश्चात् पत्रेषु पूजयेत् ।। ३२ ॥... .... अनङ्गकुसुमा पश्चादनङ्गकुसुमारुणा ।"..... ... ..
अनङ्गमदना तद्वदनङ्गमदनातुरा ।। ३३ ।।... . १. अच्छां रुदं । २. वारुणे । ३. जपारक्तं। ४. ऐशान्ये । ५. कान्ता ।
६. स्पृक् । ७. कपालाढ्य । ८. पुष्करें। ६. उद्दाम । . १०. पट्कोणोंभय । १. भनङ्गकुसुमातुरा ।