________________
प्रबोधिनी टीकासहितम्
अथेदानी भगवत्या वृत्तयेन मातृकामयं शरीरावयवमाह'आयो मौलिरथापरो मुखमिई नेत्रे च कर्णावुक
नासा वंशपुढे ऋऋ तदनुजौ वर्णौ कपोलद्वयम् । दन्ताचोर्ध्व मधस्तथैौष्ठयुगलं सन्ध्यक्षराणि क्रमात् जिह्वामूलमुदग्रबिन्दुरपि च ग्रीवा विसर्गी खरः ॥ २३ ॥ कादिर्दक्षिणतो भुजस्तदितरो वर्गश्च वामो भुजष्टादिस्तादिरनुक्रमेण चरणौ कुक्षिद्वयं ते पफौ । वंशः पृष्ठभवोऽथ नाभिहृदये बादित्रयं धातवो
२
3
याद्याः सप्तसमीरणश्च सपरः क्षः क्रोध इत्यम्बिके ।। २४ ।। इति-अम्बिके ! ते तव आद्यः प्रकारः मौलिः शिरः अथ अपर : आकारः मुखम् । च पुनः इई नेत्रे नेत्रद्वयम् । उऊ कर्णौ ऋऋ नासावंशपुटे इति नासावंशपुटद्वयम् । तदनुजौ तयोरनुजौ लृकारतृकारौ कपोलद्वयम् । ऊर्ध्वमथो दन्तास्तंयोर्ध्वाधोष्ठयुगलं क्रमात् सन्ध्यक्षराणि एकारादीनि एऐ ऊर्ध्वाधो दन्ताः उऊ ऊर्ध्वाधः ष्टयुगलं तदग्रविन्दुः " अंकारः जिह्वामूलम् । अपरः विसर्गी स्वरः ' तवं ग्रीवा ।। २३ ।
१०
कादिः क ख ग घ ङ इत्येवं रूपं तव दक्षिणो भुजः दक्षिणत इत्यत्र तसः' सार्वविभक्तिकत्वात् प्रथमायां निर्देशः । तदितरो वर्गः चवर्गः च छ ज झ न इत्येवंरूपो वामो भुजः, टादिष्टवर्गः तादिस्तवर्गः इत्यनुक्रमेण ते तव दक्षिणवामचरणौ ट ठ ड ढ ण इत्येवंरूपो दक्षिणः चरणः त थ द ध न इत्येवंरूपो वामचरणः । हे मातः ते तव कुंचिद्वयं पफौ पकारफकारी दक्षिण कुक्षिः पकारः वामकुक्षिः फकारः । अथ वादित्रयं व भ स इतित्रयं पृष्ठभवो वंशः नाभिहृदये वंशः पृष्ठभवः वकारः नाभिर्भकारः हृदयं मकारः, धातवो याद्याः सप्त याद्या इति य र ल व श ष स इत्येवंरूपास्तव सप्तधातवो भवन्ति । त्वगसृङ्मांसमेदास्थिमज्जाशुक्राणि । आधारलिङ्गनाभिहृदयमुखभ्रूमध्य शिरः इति सप्त च पुनः सपरो हकारः समीरणः प्राणः तालुः । हे जननि तः तकारः तव क्रोधो ब्रह्मरन्ध्रमिति ॥ २४ ॥
१२
2
[ १७
१ ख शरीरमाह । - २. ख वर्गस्तु । ५. ख. लृलुकारौ । ६. ख. श्रोथौ । ६. ख. 'दक्षिणतो । १०. ख. तस् । १३. ख. तालु च ।
३. याद्यः । ४. ख. तयोरनुजातौ । ७. ग. उदग्रविन्दुः ।
८. ख. अः । ११. क रस । १२. ख. याद्याः ।