________________
१०२]
भुवनेश्वरीपञ्चाङ्गम् यतो जगज्जन्म वभूव योनेस्तदेव मध्ये प्रतिपाति या वा । .. तदत्ति याऽन्तेऽखिलमुग्रकाली भजामहे श्रीभुवनेश्वरी ताम् ॥ १० ॥ सुषुप्तिकाले जनमध्ययन्त्या यया जनः स्वप्नमवैति किंचित् । प्रबुध्यते जाग्रति जीव एष भजामहे श्रीभुवनेश्वरी ताम् ।। ११ ॥ दयास्फुरत्कोरकटाक्षलाभान्नैकत्र यस्याः प्रलभन्ति सिद्धाः । कवित्वमीशित्वमपि स्वतंत्रा भजामहे श्रीभुवनेश्वरी ताम् ॥ १२ ॥ लसन्मुखाम्भोरुहमुत्स्फुरंत हृदि प्रणिध्याय दिशि स्फुरंतः । यस्याः कृपा प्रविकाशयति भजामहे श्रीभुवनेश्वरी ताम् ॥ १३ ॥ यदानुरागानुगतालिचित्राश्चिरंतनप्रेमपरिप्लुताङ्गाः । .. सुनिर्भयाः सन्ति प्रमुद्य यस्याः भजामहे श्रीभुवनेश्वरी ताम् ॥ १४ ॥ हरिविरञ्चिईर ईशितारः पुरोऽवतिष्ठंति प्रपन्नभङ्गाः। यस्याः समिच्छन्ति सदानुकूल्यं भजामहे श्रीभुवनेश्वरी ताम् ॥ १५ ॥ मर्नु यदीयं हरमग्निसंस्थं ततश्च वामश्रतिचन्द्रसक्तम् । ज.न्ति ये स्युर्हि सुवंदितास्ते भजामहे श्रीभुवनेश्वरी ताम् ॥ १६ ॥ प्रसीदतु प्रेमरसा चित्ता सदा हि सा. श्रीभुवनेश्वरी मे । कृपाकटाक्षण कुबेरकल्पा भवंति यस्याः पदभक्तिभाजः ॥ १७ ॥ मुदा सुपाठयं भुवनेश्वरीयं सदा सतां स्तोत्रमिदं सुसेव्यम् । सुखप्रदं स्यात्कलिकल्मषघ्नं सुशृण्वतां संपठतां प्रशस्यम् ॥ १७॥ एतत्तु हृदयं स्तोत्रं पठेद्यस्तु समाहितः। भवेत्तस्येष्टदा देवी प्रसन्ना भुवनेश्वरी ॥ १८ ॥ ........ ददाति धनमायुष्यं पुण्यं पुण्यमति तथा । नैष्ठिकी देवभक्तिं च गुरुभक्तिं विशेषतः॥ १६ ॥ पूर्णिमायां चतुर्दश्यां कुजवारे विशेषतः। पठनीयमिदं स्तोत्रं देवसद्मनि यत्नतः ॥ २० ॥ यत्र कुत्रापि पाठेन स्तोत्रस्यास्य फलं भवेत् ।
सर्वस्थानेषु देवेश्याः पूतदेहः सदा पठेत् ॥ २१ ॥ ' इति नीलसरस्वतीतन्त्रे भुवनेश्वरीपटले श्रीदेवीश्वरसंवादे श्रीभुवनेश्वरीहृदयस्तोत्रं समाप्तम् ।