________________
१०० ]
भकारादिसहस्त्रनाम स्तोत्रम् मंत्रसिद्धिः करस्थैव तस्य देवि न संशयः। कुबेरत्वं भवेत्तस्य तस्याधीना हि सिद्धयः ॥ १६३ ।।। मृतपुत्रा च या नारी दौर्भाग्यपरिपीडिता । वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याऽङ्गना ।। १६४ ॥ धनधान्यविहीना च रोगशोकाकुला च या । ताभिरेतन्महादेवि भूर्जपत्रे विलिख्य वै ॥ १६५ ।। सव्ये भुजे धारणीयं तेन सौख्यपदं भवेत् । एवं पुनः पुनर्यायाइदुःखेन परिपीडिता ॥ १६६ ।। सभायां व्यसने वाणीविवादे शत्रुसङ्कटे । चतुरङ्गे तथा युद्धे सर्वत्रापदि पीडने ॥ १६७ ॥ स्मग्णादस्य कल्याणि संशया यान्ति दूरतः । न देयं परशिष्याय नाभक्ताय च दुर्जने ॥ १६८ ॥ दाम्भिकाय कुशीलाय कृपणाय सुरेश्वरि । दद्याच्छिष्याय शान्ताय विनीताय जितात्मने ॥ १६६ ॥ भक्ताय शान्तियुक्ताय रजःपूजारताय च । जन्मान्तरसहस्रेस्तु वर्णितुं नैव शक्यते ॥ २० ॥ स्तवमात्रस्य माहात्म्यं वक्त्रकोटिशतैरपि । विष्णवे कथितं पूर्व ब्रह्मणापि प्रियंवदे ॥ २०१ ।। . अधुनापि तव स्नेहाकथितं परमेश्वरि ।
गोपितव्यं पशुभ्यश्च सर्वथा न प्रकाशयेत् ॥ २०२॥ इति महातन्त्रार्णवे ईश्वरपार्वतीसंवादेभुवनेश्वरीभकारादिसहस्रनाम स्तोत्रं समाप्तम् ।