________________
६८1
भकारादिसहस्रनाम स्तोत्रम् भवाब्धिमदनेशानी भवाब्धिमदनेश्वरी । भवाब्धिभाग्यरचना भवाब्धिभाग्यदा सदा ।। १६५ ॥ भवाब्धिभाग्यदाकाला भवाब्धिभाग्यनिर्भरा । भवाब्धिभाग्यनिरता भवाब्धिभाग्यभाविता ॥ १६६ ॥ भवाब्धिभाग्यसंचारा भवाब्धिभाग्यसंचिता । भवाब्धिभाग्यसुपथा भवाब्धिभाग्यसुप्रदा ॥ १६७ ॥ भवाब्धिभाग्यरीतिज्ञा भवाब्धिभाग्यनीतिदा । भवाब्धिभाग्यरीतीशी भवाधिभाग्यरीतिनी ।। १६८॥ भवाब्धिभोगनिपुणा भवाब्धिभोगसम्प्रदा । भवाब्धिभाग्यगहना भवाब्धिभोगगुम्फिता ॥ १६६ ॥ भवाब्धिभोगगान्धारी भवाब्धिभोगगुम्फिता । भवाब्धिभोगसुरसा भवाब्धिभोगसुस्पृहा ॥ १७ ॥ भवाब्धिभोगग्रंथिनी भवाब्धिभोगयोगिनी । भवाब्धिभोगरसना भवाधिभोगराजिता ॥ १७१ ।। भवाब्धिभोगविभवा भवाब्धिभोगविस्तृता । भवाब्धिभोगवरदा भवाब्धिभोगवन्दिता ॥ १७२ ।। भवाब्धिभोगकुशला भवाब्धिभोगशोभिता । भवाब्धिभेदजननी भवाब्धिभेदपालिनी ।। १७३ ॥ भवाब्धिभेदरचना भवाब्धिभेदरक्षिता । भवाब्धिभेदनियता भवाब्धिभेदनिःस्पृहा ॥ १७४ ।। भवाब्धिभेदरचना भवाब्धिभेदरोपिता । भवाब्धिभेदराशिनी भवाब्धिभेदराशिनी ॥ १७५ ॥ भवाब्धिभेदकर्मेशी भवाब्बिभेदकर्मिणी । भद्रेशी भद्रजननी भद्रा भद्रनिवासिनी ॥ १७६ ॥ भद्रेश्वरी भद्रवती भद्रस्था भद्रदायिनी । भद्ररूपा भद्रमयी भद्रदा भद्रभापिणी ॥ १७७ ।। भद्रकर्णा भद्रवेषा भद्राम्बा भद्रमन्दिरा। भद्रक्रिया भद्रकला भद्रिका भद्रवर्द्धिनी ।। १७८ ।।