________________
१३
भुवनेश्वरीपञ्चाङ्गम्
भास्करेश्वरकायस्था भास्करेश्वर कायदा |
भास्करेश्वरचतुःस्था भास्करेश्वरचनुषा ॥ १५१ ॥
भास्करेश्वरसन्नाभा भास्करेश्वरसार्चिता ।
भ्रूणहत्याप्रशमनी भ्रूणपापविनाशिनी ॥ १५२ ॥ भ्रूणद्रारिद्रयशमनी भ्रूणरोगविनाशिनी । भ्रूणशोकप्रशमनी भ्रूणदोपनिवारिणी ।। १५३ ।। भ्रूण संतापशमनी भ्रूणविभ्रमनाशिनी ।
aur rai शा भवान्धिभयनाशिनी ॥ १५४ ॥ भवान्धि पारकरणी भवान्धिसुखवर्द्धिनी । भवन्धि कार्यकरणी भवान्धिकरुणानिधिः ॥ १५५ ॥ भवाब्धिकालशमनी भवान्धिवरदायिनी ।
भवाभिजनस्थाना भवान्धिभजनस्थिता ।। १५६ ।।
भवान्धिभजनाकारा भवाब्धिभजनक्रिया |
भवाब्धिभजनाचारा भवाब्धिभजनाङ्कुरा || १५७ ॥
भवान्धिभजनानन्दा भवान्धिभजनाधिपा ।
भवान्धिभनैश्वर्या भवाब्धिभजनेश्वरी ॥ १५८ ॥
भवान्धिभजनासिद्धिर्भवाब्धिभजनारतिः ।
भवाब्धिभजनानित्या भवाब्धिभजनानिशा ।। १५६ ॥
भवाब्धिभजनानिम्ना भवान्धिभवभीतिहा ।
भवाब्धिभजना काम्या भवाब्धिभजनाकला || १६० ॥ भवान्धिभजनाकीर्तिर्भवाब्धिभजनाकृता ।
भवाविधशुभदानित्या भवाब्धिशुभदायिनी ।। १६१ ॥
भवान्धिसकलानन्दा भवाब्धिसकलाकला । भवान्धिंसकला सिद्धिर्भवान्धिसकला निधिः ॥ १६२ ॥ भवान्धिकलासारा भवाब्धिसकलार्थदा । भवान्धिभवनामूर्तिर्भवान्धिभवनाकृतिः ॥ १६३ ॥ भवान्धिभवना भव्या भवान्धिभवनाम्भसा । भवाब्धिमदनारूपा भवाब्धिमदनातुरा || १६४ ॥
[ ६७