________________
भकारादिसहस्रनाम स्तोत्रम् भास्करेश्वरकीर्तीशी भास्करेश्वरकीर्तिनी । भास्करेश्वरकीर्तिस्था भास्करेश्वरकीर्तिदा ॥ १३७ ।। भास्करेश्वरकरुणा भास्करेश्वरकारिणी। भास्करेश्वरगीर्वाणी भास्करेश्वरगारुडी ॥ १३८ । भास्करेश्वरदेहस्था भास्करेश्वरदेहदा। भास्करेश्वरनादस्था भास्करेश्वरनादिनी ॥ १३६ ।। भास्करेश्वरनादेशी भास्करेश्वरनादिनी । भास्करेश्वरकोशस्था भास्करेश्वरकोशदा ॥ १४० ।। भास्करेश्वरकोशेशी भास्करेश्वरकोशिनी। . . . भास्करेश्वरशक्तिस्था भास्करेश्वरशक्तिदा ॥ १४१ ॥ भास्करेश्वरतोपेशी भास्करेश्वरतोषिणी । भास्करेश्वरक्षत्रेशी भास्करेश्वरक्षत्रिणी ॥ १४२ ॥ .. भास्करेश्वरयोगस्था भास्करेश्वरयोगदा। भास्करेश्वरयोगेशी भास्करेश्वरयोगिनी ।। १४३ ॥ भास्करेश्वरपद्मेशी भास्करेश्वरपद्मिनी । भास्करेश्वरहृद्धीजा भास्करेश्वरहृद्वरा ॥ १४४ ॥ भास्करेश्वरहृयोनिर्भास्करेश्वरहद्द्युतिः । भास्करेश्वरबुद्धिस्था भास्करेश्वरसद्विधा ॥ १४५ ॥ . भास्करेश्वरसद्वाणी भास्करेश्वरसद्वरा । भास्करेश्वरराज्यस्था भास्करेश्वरराज्यदा ॥ १४६ ॥ भास्करेश्वरराज्येशी भास्करेश्वरपोषिणी । भास्करेश्वरज्ञानस्था भास्करेश्वरज्ञानदा ।। १४७॥.... भास्करेश्वरज्ञानेशी भास्करेश्वरगामिनी। ... ... भास्करेश्वरलक्षेशी भास्करेश्वरलक्षिता ॥ १४८ ॥ .... भास्करेश्वरक्षालिता भास्करेश्वररक्षिता।. . .. भास्करेश्वरखड्गस्था भास्करेश्वरखड्गदा ॥ १४६ ।। : .. भास्करेश्वरखड्गेशी भास्करेश्वरखड्गिनी।..... भास्करेश्वरकार्येशी भास्करेश्वरकामिनी ॥ १५० ॥