________________
१२]
भकारादिसहस्त्रनाम स्तोत्रम् भैरव्यैश्वर्यसुलभा भैरव्यैश्वर्यसम्प्रदा । भैरव्यैश्वर्यविशदा भैरव्यैश्वर्यविक्रिया ॥८१ ॥ भैरव्यैश्वर्यविनया भैरव्यैश्वर्य्यवेदिता । भैरव्यैश्वर्यमहिमा भैरव्यैश्वर्यमानिनी ॥ ८२ ॥ भैरव्यैश्वर्यनिरता भैरव्यैश्वर्यनिर्मिता । भोगेश्वरी भोगमाता भोगस्था भोगरक्षिणी ॥ ८३ ॥ भोगक्रीडा भोगलीला भोगेशी भोगवर्द्धिनी । भोगाङ्गी भोगरमणी भोगाचारविचारिणी ॥ ८४॥ भोगाश्रया भोगवती भोगिनी भोगरूपिणी । भोगाङकुरा भोगविधा भोगाधारनिवासिनी ॥ ८५ ॥ भोगाम्बिका भोगरता भोगसिद्धिविधायिनी। . भोजस्था भोजनिरता भोजनानन्ददायिनी ॥८६॥ भोजनानन्दलहरी भोजनान्तविहारिणी । ...... भोजनानन्दमहिमा भोजनानन्दभोग्यदा ।। ८७ ॥ भोजनानन्दरचना भोजनानन्दहर्षिता । भोजनाचारचतुरा भोजनाचारमण्डिता ॥ ८८ ॥ .. भोजनाचारचरिता भोजनाचारचर्चिता ।। भोजनाचारसम्पन्ना भोजनाचारसंयुता ।। ८६ ॥ भोजनाचारचित्तस्था भोजनाचाररीतिदा। भोजनाचारविभवा भोजनाचारविस्तृता ॥ १० ॥ भोजनाचाररमणी भोजनाचाररक्षिणी। ..: भोजनाचारहरिणी भोजनाचारभक्षिणी ॥११॥ भोजनाचार सुखदा भोजनाचारसुस्पृहा । .. .. भोजनाहारसुरसा भोजनाहारसुन्दरी ।। ६२ ।। भोजनाहारचरिता भोजनाहारचञ्चला। .. ., .. भोजनाखादविभवा भोजनास्वादवल्लभा ।। ६३ ॥. भोजनास्वादसंतुष्टा भोजनास्वादसम्प्रदा। .... . भोजनास्वादसुपथा भोजनास्वादसंश्रया ।। ६४ ॥ ..
.