________________
[६१
भुवनेश्वरीपञ्चाङ्गम् । भैषजस्था भैषजेशी भैषज्यानन्दवर्द्धिनी । भैरवी भैरवाचारा भैरवाकाररूपिणी ।। ६७ ।। भैरवाचारचतुरा भैरवाचारमण्डिता । भैरवा च भैरवेशी भैरवानन्ददायिनी ।। ६८ ॥ भैरवानन्दरूपेशी भैरवानन्दरूपिणी । भैरवानन्दनिपुणा भैरवानन्दमन्दिरा ॥ ६ ॥ भैरवानन्दतत्वज्ञा भैरवानन्दतत्परा । भैरवानन्दकुशला भैरवानन्दनीतिदा ॥ ७० ॥ भैरवानन्दप्रीतिस्था भैरवानन्दप्रीतिदा । भैरवानन्दमहिषी भैरवानन्दमालिनी ॥ ७१ ॥ भैरवानन्दमतिदा भैरवानन्दमातृका । भैरवाधारजननी भैरवाधाररक्षिणी ॥ ७२ ॥ भैरवाधाररूपेशी भैरवाधाररूपिणी । भैरवाधारनिचया भैरवाधारनिश्चया ॥ ७३ ॥ भैरवाधारतत्वज्ञा भैरवाधारतत्त्वदा । भैरवाश्रयतन्त्रेशी भैरवाश्रयमन्त्रिणी ॥ ७४ ॥ भैरवाश्रयरचना भैरवाश्रयरञ्जिता । भैरवाश्रयनिर्धारा भैरवाश्रयनिर्भरा ।। ७५ ॥ भैरवाश्रयनिर्धारा भैरवाश्रयनिर्धरा । भैरवानन्दबोधेशी भैरवानन्दवोधिनी ।। ७६ ।। भैरवानन्दवोधस्था भैरवानन्दबोधदा । भैरव्यैश्वर्यवरदा भैरव्यैश्वर्यदायिनी ॥ ७७ ॥ भैरव्यैश्वर्य्यरचना भैरव्यैश्वर्य्यवर्द्धिनी । भैरव्यैश्वर्यसिद्धिस्था भैरव्यैश्वर्यसिद्धिदा ।। ७८ ॥ भैरव्यैश्वर्यसिद्धेशी भैरव्यैश्वर्यरूपिणी । भैरव्यैश्वर्यसुपथा भैरव्यैश्वर्यसुप्रभा ॥ ७६ ॥ भैरव्यैश्वर्यवृद्धिस्था भैरव्यैश्वर्यवृद्धिदा। भैरव्यैश्वर्यकुशला भैरव्यैश्वर्य्यकामदा ।। ८० ॥
पणी।