________________
[१३
भुवनेश्वरीपञ्चाङ्गम् भोजनास्वादनिरता भोजनास्वादनिर्णता । । भौक्षरा भौक्षरेशानी भौकागक्षररूपिणी ॥६५॥ भौक्षरस्था भौक्षरादिभौक्षरस्थानवासिनी । भकारी भर्मिणी भर्मी भस्मेशी भस्मरूपिणी ॥ १६ ॥ भङ्कारा भश्चना भस्मा भस्मस्था भस्मवासिनी । भक्षरी भक्षराकारा भक्षरस्थानवासिनी ॥ ६७॥ भक्षराढ्या भक्षरेशी भरूपा भस्वरूपिणी । भूधरस्था भूधरेशी भूधरी भूधरेश्वरी ।। ६८ ॥ भूधरानन्दरमणी भूधरानन्दपालिनी । भूधरानन्दजननी भूधरानन्दवासिनी ।। ६६ ॥ भूधरानन्दरमणी भूधरानन्दरक्षिता । भूधरानन्दमहिमा भूधरानन्दमन्दिरा ॥ १०० ॥ भूधरानन्दसर्वेशी भूधरानन्दसर्वसूः । भूधरानन्दमहिषी भूधरानन्ददायिनी ।। १०१ ॥ भूधराधीशधर्मेशी भूधरानन्दधर्मिणी । भूधराधीशधर्मेशी भूधराधीशसिद्धिदा ॥ १०२ ।। भूधराधीशकर्मेशी भूधराधीशकामिनी । .. भूधराधीशनिरता भूधाराधीशनिर्णिता ॥ १०३ ॥ भूधराधीशनीतिस्था भूधराधीशनीतिदा । भूधराधीशभाग्येशी भृधगधीशभामिनी ।। १०४ ॥ भूधराधीशबुद्धिस्था भूधराधीशबुद्धिदा । भूधराधीशवरदा भूधराधीशवन्दिता ॥ १०५॥ . भूधराधीशसंराध्या भूधराधीशचर्चिता । भङ्गेश्वरी भङ्गमयी भङ्गस्था भङ्गरूपिणी ॥ १०६ । भङ्गाक्षता भङ्गरता भङ्गायो भङ्गरक्षिणी । भङ्गावती. भङ्गलीला भङ्गभोगविलासिनी ।। १०७ ॥ भङ्गारङ्गप्रतीकाशाः भङ्गारङ्गनिवासिनी । भङ्गाशिनी भङ्गमूली भङ्गभोगविधायिनी ।। १०८ ॥