________________
. श्रीगणेशाय नमः
अथ श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम
ईश्वर उवाच
महासम्मोहिनी देवी सुन्दरी भुवनेश्वरी । एकाक्षरी एकमन्त्री एकाकी लोकनायिका ॥ १ ॥ एकरूपा महारूपा स्थूल सूक्ष्मशरीरिणी । बीजरूपा महाशक्तिः सङ्ग्रामे जयवर्द्धिनी ॥ २ ॥ महारतिर्महाशक्तियोंगिनी पापनाशिनी । अष्टसिद्धिः कलारूपा वैष्णवी भद्रकालिका ॥ ३ ॥ भक्तिप्रिया महादेवी हरिब्रह्मादिरूपिणी । शिवरूपी विष्णुरूपी कालरूपी सुखासिनी ॥ ४ ॥ पुराणी पुण्यरूपा च पार्वती पुण्यवर्द्धिनी । रुद्राणी पार्वतीन्द्राणी शङ्करार्द्धशरीरिणी ॥ ५ ॥ नारायणी महादेवी महिषी सर्वमङ्गला । अकारादिक्षकारान्ता ष्टात्रिंशत्कलाधरी || ६ | सप्तमा त्रिगुणा नारी शरीरोत्पत्तिकारिणी । आकल्पान्तकलाव्यापिसृष्टिसंहारकारिणी ।। ७ ।। सर्वशक्तिर्महाशक्तिः शर्वाणी परमेश्वरी । हृल्लेखा भुवना देवी महाकविपरायणा ॥ ८ ॥ इच्छाज्ञानक्रियारूपा अणिमादिगुणाष्टका । नमः शिवायै शान्तायै शाङ्करि भुवनेश्वरि ॥ ६ ॥ वेदवेदाङ्गरूपा च अतिसूक्ष्मा शरीरिणी । कालज्ञानी शिवज्ञानी शैवधर्मपरायणा ॥ १० ॥ कालान्तरी कालरूपी संज्ञाना प्राणधारिणी । खड्गश्रेष्ठा च खट्वाङ्गी त्रिशूलवरधारिणी ॥ ११ ॥