________________
भुवनेश्वरीपञ्चाङ्गम्
न दातव्यं महेशानि प्राणान्तेऽपि कदाचन । शिष्याय मतिशुद्धाय विनीताय महेश्वरि ॥ १०६ ॥ दातव्यः स्तवराजश्च सर्वसिद्धिप्रदो भवेत् । लिखित्वा धारयेद् देहे दुःखं तस्य न जायते ॥ ११० ॥ य इदं भुवनेश्वर्याः स्तवराजं महेश्वरि । इति ते कथित देवि भुवनेश्याः सहस्रकम् ।। १११ ॥ यस्मै कस्मै न दातव्यं विना शिष्याय पार्वति । सुरतरुवरकान्तं सिद्धिसाध्यैकसेव्यं
B
यदि पठति मनुष्यो नान्यचेताः सदैव ।
इह हि सकलभोगान् प्राप्य चान्ते शिवाय व्रजति परसमीपं सर्वदा मुक्तिमन्ते ॥ ११२ ॥
इति श्रीरुद्रयामले तन्त्रे भुवनेश्वरी सहस्रनामाख्यं स्तोत्रं सम्पूर्णम् ॥ श्रीरस्तु ॥
२. ग. पुस्तके नास्ति ।
१. ख, ग, भक्तियुक्ताय । ४. ख. निखिलभोगान् । ५. ख. परिसमीपं किन्नरैः स्तूयमानः ।
.११
[ ८१
३. ख. ग. सिद्धसङ्कसेन्यं ।