________________
८०]
सहस्रनाम
सर्वमङ्गलसंयुक्ते संक्रात शनिभौमयोः ।
यः पठेत् परया भक्त्या देव्या नामसहस्रकम् || ६६ ॥ तस्य देहे च संस्थानं कुरुते भुवनेश्वरी ।
२
तस्य कार्यं भवेद्देवि अन्यथा न कथञ्चन ॥ ६७ ॥ श्मशाने प्रान्तरे वापि शून्यागारे चतुष्पथे । चतुष्पथे चैकलिङ्गे मेरुदेशे तथैव च ॥ ६८ ॥ जलमध्ये वह्निमध्ये संग्रामे ग्रामशान्तये' । जप्त्वा मंत्रसहस्रं तु पठेन्नामसहस्रकम् || ६६ ॥ धूपदीपादिभिश्चैव बलिदानादिकैस्तथा । नानाविधैस्तथा देवि नैवेद्यैर्भुवनेश्वरीम् ॥ १०० ॥ सम्पूज्य विधिवज्जप्त्वा स्तुत्वा नामसहस्रकैः * । चिरात् सिद्धिमाप्नोति साधको नात्र संशयः ॥ १०१ ॥ तस्य तुष्टा भवेद् देवी सर्वदा भुवनेश्वरी ।
भूर्जपत्रे समालिख्य कुंकुमार् रक्तचन्दनैः ।। १०२ ।। तथा गोरोचनाद्यैश्च विलिख्य साधकोत्तमः । सुतिथौ शुभनक्षत्रे लिखित्वा दक्षिणे भुजे ।। १०३ ॥ धारयेत् परया भक्त्या देवीरूपेण पार्वति । । तस्य सिद्धिर्मशानि चिराच्च भविष्यति ।। १०४ ॥ रणे" राजकुले वाऽपि सर्वत्र विजयी भवेत् । देवता वशमायाति किं पुर्नमानवादयः ॥ १०५ ।। विद्यास्तम्भं जलस्तम्भं करोत्येव न संशयः । पठेद् वा पाठयेद वाऽपि देवीभक्त्या च पार्वति ।। १०६ ।।
इह भुक्त्वा वरान् भोगान् कृत्वा काव्यार्थविस्तरान् । श्रन्ते देव्या गणत्वं च साधको मुक्तिमाप्नुयात् ॥ १०७ ॥ प्राप्नोति देवदेवेशि सर्वार्थान्नात्र संशयः ।
हीनाङ्गे चातिरिक्ताङ्गे शठाय परशिष्यके ॥ १०८ ॥
१. ख. प्राणसंशये । २. ख. वै। ३. ख. पक्वान्नैः । ४ ख श्रुत्वा नामसहस्रकम् । ५. गं. वने ।
६. ख, ग, वाय्वग्न्योश्च गतिस्तम्भम् । ७. ख. ग. बुद्ध्या । म ख कलौ । ह. ग. काव्यान् सुदुस्तरान् ।