________________
[ ७६.
भुवनेश्वरीपञ्चाङ्गम् सर्वपीठमयी देवी पीठपूजानिवासिनी' । अक्षमालाधरा देवी पानपात्रविधारिणी ।। ८३ ॥ . शूलिनी शूलहस्ता च पाशिनी पाशरूपिणी । खड्गिनी गदिनी चैव तथा सर्वास्त्रधारिणी ॥ ८४ ॥ भाव्या भव्या भवानी सा भवमुक्तिप्रदायिनी । चतुरा चतुरप्रीता चतुराननपूजिता ॥ ८५॥ . देवस्तव्या देवपूज्या सर्व पूज्या सुरेश्वरी ।
जननी जनरूपा च जनानां चित्तहारिणी ॥८६॥ . जटिला केशबद्धा च सुकेशी केशवद्धिका ।
अहिंसा द्वेषिका द्वेष्या सर्व द्वेषविनाशिनी ।। ८७॥ उच्चाटिनी द्वोषिनी च मोहिनी मधुगक्षरा । क्रीडा क्रीडकलेखाङ्ककारणाकारकारिका ॥८॥ सर्वज्ञा सर्वकार्या च सर्वभक्षा सुरारिहा । सर्वरूपा सर्वशान्ता सर्वेषां प्राणरूपिणी ॥८६॥ सृष्टिस्थितिकरी देवी तथा प्रलयकारणी । मुग्धा साध्वी तथा रौद्री नानामूर्तिविधारिणी ॥१०॥ उक्तानि यानि देवेशि अनुक्तानि महेश्वरि । यत् किचिए दृश्यते देवि तत् सर्व भुवनेश्वरी ।' ६१ ॥ इति श्रीभुवनेश्वर्या नामानि कथितानि ते । सहस्राणि महादेवि फलं तेषां निगद्यते ॥ १२ ॥ यः पठेत् प्रातरुत्थाय चार्द्धरात्रे तथा प्रिये । प्रातःकाले तथा मध्ये सायाह्ने हरवल्लभे ॥ १३ ॥ यत्र तत्र पठित्वा च भक्तया सिद्धिर्न संशयः । पठेद् वा पाठये इ वापि शृणुयाच्छावयेत्तथा ६४ ॥ तस्य सर्वं भवेत् सत्यं मनसा यच्च वाञ्छितम् ।
अष्टम्यां च चतुर्दश्यां नवम्यां वा विशेषतः ॥ १५ ॥ १ ख. पीठमध्यनिवासिनी । २. ख. ग. विधायिनी ३. ख. केशवामिका, ग. केशवा शिवा। ४.ग. स्तम्भिनी। ५. ग, मधुरासना । ६. ख. ग. क्रीडा क्रीडनखेला च खेलाकरणकारिका ७, ग. सर्वसीता । ८.ग. माया । १. ग. पुस्तके नास्ति ।