________________
सहस्रनाम नानावेशधरा' देवी नानावेशेषु संस्थिता । कुरूपा कुटिला कृष्णा कृष्णारूपा च कालिका ॥ ७१ ॥ लक्ष्मीप्रदा महालक्ष्मीः सर्वलक्षण संयुता । कुवेरगृहसंस्था च धनरूपा धनप्रदा ॥ ७२ ।। नानारत्नप्रदा देवी रत्नखण्डेपु संस्थिता । वर्णसंस्था वर्णरूपा सर्ववर्णमयी सदा ॥ ७३ ।। ॐकाररूपिणी वाच्या' आदित्यज्योतीरूपिणी । संसारमोचिनी देवी संग्रामे जयदायिन ॥ ७४ ।। जयरूपा जयाख्या च जयिनी जयदायिनी । मानिनी मानरूपा च मानभङ्गप्रणाशिनी ॥ ७५ ॥ . . मान्या मानप्रिया मेधा मानिनी मानदायिनी । साधकासाधकासाध्या साधिका साधनप्रिया ।। ७६ ।।.. स्थावरा जङ्गमा प्रोक्ता चपला चपलप्रिया। ऋद्धिदा ऋद्धिरूपा च सिद्धिदा सिद्धिदायिनी ॥ ७७ ॥ क्षेमङ्करी शङ्करी च सर्वसम्मोहकारिणी । रञ्जिता रञ्जिनी या च सर्ववाञ्छाप्रदायिनी ॥ ७ ॥ भगलिङ्गप्रमोदा च भगलिङ्गनिवासिनी । भगरूपा भगाभाग्या लिङ्गरूपा च लिङ्गिनी ॥ ७६ ॥ भगगीतिर्महाप्रीतिर्लिङ्गगीतिमहासुखा । स्वयंभूः कुसुमाराध्या स्वयंभूः कुसुमाकुला ॥ ८०॥ . स्वयंभूः पुष्परूपा च स्वयंभूः कुसुमप्रिया। ...
शुक्रकूपा महाकूपा शुक्रासवनिवासिनी ॥ १ ॥ ..... शुक्रस्था शुक्रिणी शुक्रा शुक्रपूजकपूजिता ।
कामाता कामरूपा च योगिनी पीठवासिनी ।। ८२ ॥ ...
१. ख. वेशधरी। २. ख. ग. कुत्सिता। ३. ख. कुबेरग्रह । ४. ग. पुस्तके नास्ति । ५. ग. आया। ६. ख. ग. सूक्ष्मा । ७. स्वयंभूः कुसुमाकला । ८. ख. ग. शुक्ररूपा । १. ख. ग. महाशुक्रा शुक्रबिन्दु.निवासिनी ।. . . .