________________
. भुवनेश्वरीपञ्चाङ्गम्
[७७ आकाशगामिनी देवी ज्योतिश्चक्रनिवासिनी । ग्रहाणां स्थितिरूपा च रुद्राणी चक्रसम्मवा ॥ ५ ॥ ऋषीणां ब्रह्मपुत्राणां तपःसिद्धिप्रदायिनी । अरुन्धती च गायत्री सावित्री सत्वरूपिणी ॥ ६० ।। चितासंस्था चितारूपा चित्तसिद्धिप्रदायिनी । शवस्था शवरूपा च शवशत्रनिवासिनी ॥ ६१ ॥ योगिनी योगरूपा च योगिनां मलहारिणी । सुप्रसन्ना महादेवी यामुनी मुक्तिदायिनी ।। ६२ ॥ निर्मला विमला शुद्धा शुद्धसत्वा जयप्रदा । महाविद्या महामाया मोहिनी विश्वमोहिनी ॥ ६३ ॥ कार्यसिद्धिकरी देवी सर्वकार्यनिवासिनी । कार्याकार्यकरी रौद्री महाप्रलयकारिणी ॥ ६४ ॥ स्त्रीपुंभेदाह्यभेद्या च भेदिनी भेदनाशिनी । सर्वरूपा सर्वमयी अद्वैतानन्दरूपिणी ।। ६५ ॥ प्रचण्डा चण्डिका चण्डा चण्डासुरविनाशिनी। . सुमस्ता" बहुमस्ता च छिन्नमस्ताऽसुनाशिनी ॥ ६६ ॥ अरूपा च विरूपा च चित्ररूपा चिदात्मिका । बहुशस्त्रा अशस्त्रा च सर्वशस्त्रप्रहारिणी ॥ ६७॥ शास्त्रार्था शास्त्रवादा च नाना शास्त्रार्थवादिनी । काव्यशास्त्रप्रमोदा च काव्यालङ्कारवासिनी ॥ ६८।। रसज्ञा रसना जिह्वा रसामोदा रसप्रिया। नानाकौतुकसंयुक्ता नानारसविलासिनी ॥ ६६॥ अरूपा च स्वरूपा च विरूपा च सुरूपिणी ।
रूपावस्या तथा. जीवा वेश्याद्या वेशधारिणी ।। ७१ ॥ १. ख. रुद्रादीनाञ्च सम्भवा । २. ग. प्रतपात्राणां । ३. ख. ग. सत्यरूपिणी । ४. ख. चित्त. संस्था चित्तिरूपा चिन्ता सिद्धिप्रदायिनी । ५. ख. शब्दस्था शब्दरूपा च शब्दचक्रनिवासिनी ग. शव. चक्रनिवासिनी। ६. ख. परधारिणी। ७. ख. मायिनी। ८. ख. ग, महामाया विष्णुमाया । ६. ग. स्त्रीपुभेदाभेदरूपा। १०. ख. अद्वैतानन्तरूपिणी। ११. ख. ग. सुमत्ता। १२. ख. असुनासिका। ग. छिनमध्या सुनासिका । १३. ख. सुरूपा रूपवर्जिवा । चिन्नरूपा सहारूपा विचित्रा च चिदात्मिका । १४.ख.प्यशास्त्रा च । १५.ख.ग, अव्यक्ताव्यक्तरूपा च विश्वरूपा च रूपिणी । १६. ख, ग. जीवावेशाव्या ।