________________
७६]
सहस्त्रनाम
चित्तानन्दकरी' देवी चित्तसंस्था जनस्य च । अरूपा बहुरूपा च सर्वरूपा चिदात्मिका । ४७ ॥ .. अनन्तरूपिणी नित्या तथानन्तप्रदायिनी । नन्दा चानन्दरूपा च तथाऽनन्दप्रकाशिनी ॥४८॥ सदानन्दा सदानित्या साधकानन्ददायिनी । वनिता तरुणी भव्या भविका च विभाविनी ।। ४६ ।। -- चन्द्रसूर्यसमा दीप्ता सूर्यवत्परिपालिनी । नारसिंही हयग्रीवा हिरण्याक्षविनाशिनी ॥ ५० ॥ वैष्णवी विष्णुभक्ता च शालग्रामनिवासिनी । . . चतुर्भुजा चाष्टभुजा सहस्रभुजसंज्ञिता ॥ ५१ ॥ श्राद्या कात्यायनी नित्या सर्वाद्या सर्वदायिनी । सर्वचन्द्रमयी देवी सर्ववेदमयी शुभा ॥ ५२ ॥ सर्वदेवमयी देवी सर्वलोकमयी पुरा । सर्वसम्मोहिनी देवी सर्वलोकवशंकरी ॥ ५३ ।। राजिनी रञ्जिनी रागा देहलावण्यरञ्जिता। ... नटी नटप्रिया धूर्ता तथा धृर्तजनादिनी ॥ ५४ ॥ ... महामाया महामोहा महासत्वविमोहिता । वलिप्रिया मांसरुचिर्मधुमांसप्रिया सदा ॥ ५५ ॥ मधुमत्ता माधविका मधुमाधवरूपिका । दिवामयी रात्रिमयी संध्या संधिस्वरूपिणी ।। ५६ ॥ कालरूपा सूक्ष्मरूपा सूचिमणी चातिमूदिमणी । तिथिरूपा वाररूपा तथा नक्षत्ररूपिणी ॥ ५७ ॥ सर्वभृतमयी देवी पञ्चभूतनिवासिनी । शून्याकारा शून्यरूपा शुन्यसंस्था च स्तम्भिनी ॥ ५८ ॥
. १. स्व. चिदानन्दकी। २. ख. श्ररूपा सर्वरूपा च तथाऽनन्दप्रदा शिवा । ३. ख. सपंदायिका । ४. ग. सर्वमंत्रमयी। ५. ख. परा। ६. ख. रजनी रञ्जिता रामा। ग: रखिनी रञ्जिता रागा। ७.स.न. भूतंजनप्रिया । ८. ग. साधुमाधवरूपिका । ६. ख. सुपुग्णा ! १०. ख. स्तम्भिका ।