________________
[७५
भुवनेश्वरीपञ्चाङ्गम् बालादित्यसमाकान्तिः सिन्दूरार्चितविग्रहा।। यवा यावकरूपा च रक्तचन्दनरूपधृक् ।। ३५ ॥ कोटरी कोटराक्षी च निर्लज्जा च दिगम्बरा । पूतना' बालमाता च शून्यालयनिवासिनी ।। ३६ ॥ श्मशानवासिनी शून्या हृद्या चतुग्वासिनी । मधुकैटभहंत्री च महिषासुरघा तिनी' ।। ३७ ।। निशुम्भशुम्भमथनी चण्डमुण्डविनाशिनी। . . शिवाख्या शिवरूपा च शिवदूती शिवप्रिया ॥ ३८ ॥ शिवदा शिववक्षःस्था शर्वाणी शिवकारिणी । इन्द्राणी चेन्द्रकन्या च' राजकन्या सुरप्रिया ॥ ३९ ॥ लज्जाशीला साधुशीला कुलस्त्री कुलभूपिका । महाकुलीना निष्कामा निर्लज्जा कुलभूषणा ॥ ४० ॥ कुलीना कुलकन्या च तथा च कुलभूषिता । अनन्तानन्तरूपा च अनन्तासुरनाशिनी ॥ ४१ ॥ इसन्ती शिवमङ्गेन वाञ्छितानन्ददायिनी। नागाङ्गी नागभूषा च नागहारविधारिणी ॥ ४२ ॥ धरिणी धारिणो धन्या महासिद्धिप्रदायिनी । डाकिनी शाकिनी चैव राकिनी हाकिनी तथा" ।। ४३ ।। भूता प्रेता पिशाची च यक्षिणी धनदार्चिता''। धृतिः कीर्तिः१२ स्मृतिमेधा तुष्टिःपुष्टिरुमा रुषा१४ ॥४४॥ शाङ्करी शाम्भवी मीना" रतिः प्रीतिः स्मगतुरा। अनङ्गमदना देवी अनङ्गमदनातुग ॥ ४५ ॥ भुवनेशी महामाया तथा भुवनपालिनी । ईश्वरी चेश्वरप्रीता चन्द्रशेखरभूपणा ।। ४६ ।।
- . .
१.ख. पूर्णानना । २. ग. हरचत्वरवासिनी। ३. ख. नाशिनी। ४. ख. सर्वेषां. ग. शिवानी। ५. ख. रुद्राणी रुदकन्या च । ६. ख. कुलपालिका । ७. भूपणान्विता । ८. ख. ग. अनन्तानन्त पाला च। ६. ख. प्रष्ट । १०. ख. राक्षसी डामरी तथा। ११. ख, ग, धनदा शिवा । १२. ख: श्रुतिः । १३. महामेधा । १४. ग. उपा। १५. ख. ग. मेनारतिः ।