________________
७४ ]
सहस्त्रनाम
तुलसी तोतुलास्तोत्रा' राधिका राधनप्रिया । सत्यासत्या सत्यभामा रुक्मिणी कृष्णवल्लभा ।। २३ ।। देवकी कृष्णमाता च सुभद्रा भद्ररूपिणी । मनोहरा तथा सौम्या श्यामाङ्गी समदर्शना ॥ २४ ॥ घोररूपा घोरतेजा घोरवप्रियदर्शना । कुमारी वालिका क्षुद्रा कुमारीरूपधारिणी ।। २५ ॥ . , युवती युवतीरूपा युवतः रसरञ्जका । पीनस्तनी क्षुद्रमध्या प्रौढा मध्या जरातुरा ॥ २६ ॥ अतिवृद्धा स्थाणुरूपा चलाझी चञ्चला चला। देवमाता देवरूपा देवकार्यकरी शुभा ॥२७॥ देवमाता दितिदक्षा सर्वमाता सनातनी । पानप्रिया पायनी च पालना पालनप्रिया ॥ २८॥ मत्स्याशी मांसभक्ष्या च सुधाशी जनवल्लभा । तपस्विनी तपी तप्या" तपासिद्धिप्रदायिनी ॥ २६ ॥ . हविण्या च हविर्भोक्त्री हव्यकव्यनिवासिनी । यजुर्वेदा वश्यकरी यज्ञाङ्गी यज्ञवल्लभा ॥ ३० ॥ दक्षा दादायिणी दुर्गा" दक्षयज्ञविनाशिनी । पार्वती पर्वतप्रीता तथा पर्वतवासिनी ॥ ३१ ॥ हैमी हा हेमरूपा मेना मान्या मनोरमा । कैलामवासिनी मुक्ता" शबक्रीडाविलासिनी ॥ ३२ ॥ चार्वङ्गी चारुरूपा च सुवस्त्रा च शुभानना । चलत्कुण्डलगण्डश्री सत्कुण्डलधारिणी ॥ ३३ । . महासिंहासनस्था" च हेमभूषणभूषिता । हेमाङ्गन्दा हेमभृपा सूर्यकोटिसमप्रभा ॥ ३४ ॥
१. ग. तोतला तोला ! २. ग. लमवल्लभा। ३. ग. जुन्धा। ४.ख. रसरक्षिता। ५. ख. सुद्ररूपा। ६. स. देवकार्यकरी शुभा । लागली चचला वैगा देवमातास्वरूपिणी । ७. स. च यज्वानी। ८.ख.. ... पालिनी। ६. स. मांसाशी जनवल्लभा । १०. स्त्र. तपस्ताण्या। ११. ख, ग. हविष्याशी । १२.स... ग. यजुर्वहा वंशकरी । १३. स. यज्ञभुक् सदा । ग. यज्ञभुक सती। १४. ख. दाक्षायणी महादुर्गा। १५. स्व. ग. शुक्ला ! १६. ख. ग. शिवक्रोडविलासिनी । १७. ख. ग. महासिंहोपरिस्था च ।