________________
(७३
भुवनेश्वरीपञ्चाङ्गम् । महामाया मुक्तकेशी महात्रिपुरसुन्दरी । सुन्दरी शोभना रक्ता रक्तवस्त्रापिधायिनी ॥ १० ॥ रक्तानी रक्तवस्त्रा च रक्तबीजातिसुन्दरी' । रक्तचन्दनसिक्ताङ्गी रक्तपुष्पसदाप्रिया ॥ ११ ॥ कमला कामिनी कान्ता कामदेवसदाप्रिया । लक्ष्मी लोला चश्चलाक्षी चन्चला चपला प्रिया ॥ १२ ॥ भैरवी भयहीं च महाभयविनाशिनी । भयङ्करी महाभीमा भयहा भयनाशिनी ॥ १३ ॥ श्मशाने प्रान्तरे दुर्गे संस्मृता भयनाशिनी । जया च विजया चैव जयपूर्णा जयप्रदा ॥ १४ ॥ यमुना यामुना याम्या यामुनजा यमप्रिया । सर्वेषां जनिका जन्या जनहा जनवर्द्धिनी ॥ १५ ॥ काली कपालिनी कुल्ला कालिका कालरात्रिका । महाकालहृदिस्था च कालभैरवरूपिणी ॥ १६ ॥ कपालखट्वाङ्गधरा पाशाङ्कुशविधारिणी।। अभया च भया चैव तथा च भयनाशिनी ॥ १७॥ महाभयप्रदात्री च तथा च वरहस्तिनी। गौरी गौराङ्गिनी गौरा गौरवर्णा जयप्रदा ॥ १८ ॥ उग्रा उग्रप्रभा शान्तिः शान्तिदाऽशान्तिनाशिनी । उग्रतारा तथा चोग्रा नीला चैकजटा तथा ॥ १६ ॥ हां हां हूं हूं तथा तारा तथा च सिद्धिकालिका । तारा नीला च वागीशी तथा नीलसरस्वती ॥ २० ॥ . गङ्गा काशी सती सत्या सर्वतीर्थमयी तथा । तीर्थरूपा तीर्थपुण्या तीर्थदा तीर्थसेविका ॥ २१ ॥ पुण्यदा पुण्यरूपा च पुण्यकीर्तिप्रकाशिनी"।
· पुण्यकाला पुण्यसंस्था तथा पुण्यजनप्रिया ॥ २२ ॥ ... १. ग. रक्तबीजनिषूदिनी। २. ग. रक्तपुप्पप्रिया सदा। ३. ग. कामदेवप्रिया सदा। ४. ग. भयहन्त्री। ५. ग. भयहारिणी। ६. ग. जयना च। ७. ग. यमभागी। ८. ग. तथा · भयविनाशिनी । है. ग. शीतनाशिनी । १०. ग. हंसरूपा । ११. ग. प्रतारिणी।
-
१०. . . .
.