________________
भुवनेश्वरीपञ्चाङ्गम्
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः । सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् || २६ || पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा । बहुपुत्रवती भूत्वा वन्ध्यापि लभते सुतम् ।। ३० ।। ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् । एतत्कवचमज्ञात्वा यो जपेद्र भुवनेश्वरीम् || ३१ ।। द्रारिद्रयं परमं प्राप्य सोऽचिरान् मृत्युमाप्नुयात् ॥ ३२ ॥
[ ७१
इति श्रीरुद्रयामले तन्त्रे पार्वतीश्वरसंवादे त्रैलोक्यमङ्गलं नाम मुवनेश्वरीकवचं
समाप्तम् ।।