________________
[६६
भुवनेश्वरीपञ्चाङ्गम् धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ।...... ही बीजं मे शिरः पातु भुवनेशी ललाटकम् ॥ ६.॥ ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम् । श्रीं पातु दक्षकर्णं मे त्रिवर्णात्मा महेश्वरी ॥ ७ ॥ .. वामकर्ण सदा पातु ऐं प्राणं पातु मे सदा। ह्रीं पातु वदनं देवी ऐं पातु रसनां मम ।। ८ ।।... - वात्रिपुरा त्रिवर्णात्मा कण्ठं पातु परात्मिका। . . . श्री स्कन्धौ पातु नियतं ही भुजौ पातु सर्वदा ॥६॥ क्लीं करौ त्रिपुरेशानी त्रिपुरैश्वर्यदायिनी । श्री [i) पातु हृदयं ह्रीं मे मध्यदेशं सदाऽवतु ॥ १० ॥ क्रों पातु नाभिदेशं सा' ब्यक्षरी भुवनेश्वरी । : सर्वजीवप्रदा पृष्ठं पातु सर्ववशंकरी ॥ ११ ॥ .. हीं पातु गुह्यदेशं मे नमो भगवती कटिम् । . माहेश्वरी सदा पातु सक्थिनी जानुयुग्मकम् ॥ १.२ ॥ . अन्नपूर्णे सदा पातु स्वाहा पातु पदद्वयम् । सप्तदशाक्षरी पायादन्नपूर्णाऽखिलं वपुः ॥ १३ ।। .. तारं माया रमा कामः षोडशार्णा ततः परम् । शिरःस्था सर्वदा पातु विंशत्यत्मिका परा ॥ १४ ॥ तारं दुर्गे युगं रक्षिणि स्वाहेति दशाक्षरी। ... जयदुर्गा घनश्यामा पातु मां पूर्वतः सदा ॥ १५ ॥ . .. माया बीजादिका चैषा दशार्णा च तथा परा। .. उत्तप्तकाश्चनामा सा जयदुगोऽनलेऽवतु ॥ १६ ॥ ..
तारं ह्रीं दुर्गायै नम अष्टवर्णात्मिका परा।। ... शङ्खचक्रधनुर्वाणधरा मां दक्षिणेऽवतु ॥ १७॥ .
१. ख. मोक्षेषु। १ ख. चदने । २. ख, वाक्पुटा च । ३. ख. त्रिपुरा पातु । - ग. निपुटा पातु । ४. ख. मे । ५. ख. सर्वबीजप्रदा । ६. ख. शालिनी सर्वक्त्रपदा .. ७. ख, सर्वतो मुदाः।
ख. ततः । १. ख. जय दुर्गाऽऽननेऽवतुः । ग. जयदुर्गाऽवनेऽवतु । . .१०. ख; तारं ही दुच दुर्गायै नमोऽष्टार्णात्मिका परा।
.