________________
वियालीस
सूक्ति त्रिवेणी
८१ सीहं जहा खुड्डमिगा चरंता,
दूरे चरती परिसंकमाणा। एवं तु मेहावि समिक्ख धम्म, दूरेण पावं परिवज्जएज्जा।
-१।१०।२०
८२ बालजणो पगभई।
-१।११।२
८३ न विरुज्झेज्ज केण वि ।
-~-१।१११२
८४ गाइच्चो उएइ ण अत्थमेति,
ण चंदिमा वड्ढति हायती वा ।
-१६१२७
८५ जहा हि अंधे सह जोतिणावि,
रूवादि रगो पस्सति हीगणेत्त ।
-११२।८
८६. आसु विज्जाचरण पमोक्खं ।
-१।१२।११
८७. न कम्मुणा कम्म खवेत्ति बाला,
अकम्मुणा कम्म खवेति धीरा।
-~-१।१२।१५
८८. संतोसिणो नो पकरेति पाव ।
---१११२।१५
८६. ते आत्तो पासइ सव्वलोए ।
-१।१२।१८
६० अलमप्परणो होति अल परेसि ।
-१।१२।१६
६१ अन्न जण पम्सति विवभूय ।
-१११३८
६२. अन्न जणं खिसइ बालपन्न ।
--१।१३।१४